Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 221
________________ श्लोकार्य अधिकाराङ्कः श्लोकाङ्कः । श्लोकाचं अधिकाराङ्कः श्लोकाङ्कः । श्लोकाद्यं अधिकारातः श्लोकाङ्क: देवार्चनादिविधिना २ दो पुरिसे धरउ धरा ३३ देवा विसयपसत्ता ७ दो पंथेहिं न गम्मइ १०२ धणकारणि लिई ८० देवेन प्रभुणा स्वयं २० दोषमपि गुणवति जने ३५ धनदो धनमिच्छूनां ४ देवोऽपि शङ्कते तेभ्यः २४ दोषाकरोऽपि कुटिलोऽपि २७ धनधान्यप्रयोगेषु देवो रागी यतिः सङ्गी ५३ दोषाः किं नाम कुर्वन्ति ३५ धनाढ्यता राजकुले ३७ | देवं पूजयतो दयां १ दौःस्थ्यं नाम पराभूतेः ९२ धनिनोऽप्यदानविभवा ८५ देवं श्रेणिकवत्प्रपूजय १ द्यूतपोषी निजद्वेषी ८३ धनेन हीनोऽपि धनी ५५ देहदुर्गमुदप्राणि १०८ द्यूताद्राज्यविनाशनं ११७ धनेषु जीवितव्येषु देहीति वचनं श्रुत्वा ९१ द्यूतं च मांसं च ११७ धन्नाण चेव गुरुणो देहे गेहे नवश्रोत्रविले १७ द्यूतं सर्वापदां धाम ११७ धन्नाणं विहिजोगो दैवमुल्लध्य यत्कार्य द्रव्याणि तिष्ठन्तु गृहेषु १०५ धन्नाणं विहिजोगो ६८ देवं रुष्टं चपेटां किं ५२ द्रव्यादिसाफल्य० ४१ धन्ना तेच्चिअ पुरिसा ६८ दो तुम्बडाइ हत्थे द्वारोपवेशनं नित्यं १२३ १७ । धन्नो सो जिअलोए ६८ 19mm murd naccmmon ROCRACCUSACCHEMANCHECRECRce ur ur or Jain Educationa For Private & Personal use only Mainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258