________________
सूक्तमुक्ता- वल्या
ROCESCLA
११४ माने श्लो. ११ ११५ मायायां श्लो. ९
॥८३॥
प्राणपरित्यागो, मा मानपरिखण्डना । मृत्युस्तत्क्षणिका पीडा, मानखण्डे दिने दिने ॥९॥न सदश्वाः कशाघातं, न सिंहा घनगर्जितम् । परैरङ्गलिनिर्देशं, न सहन्ते मनस्विनः॥१०॥ ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी । अङ्गुलीदर्शनाद्येन, विलीयन्ते मनस्विनः ॥११॥ मायासंबन्धिसूक्तानि ११५
आचार्येषु नटे धूर्ते, व्यासवेश्याबहुश्रुते । षट्सु माया न कर्त्तव्या, माया तत्रैव निर्मिता ॥१॥ कुशलजननवन्ध्यां सत्यसूर्यास्तसन्ध्यां, कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानी दुर्यशोराजधानी, व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥२॥ मायामविश्वासविलासमन्दिरं, दुराशयो यः कुरुते धनाशया। सोऽनर्थसार्थ न पतन्तमीक्षते, यथा बिडालो लगुडं पयः पिबन् ॥ ३ ॥ विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखा स्वमेव ॥४॥ मायाशीलः पुरुषो यद्यपि न करोति कञ्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः॥५॥ मायासीलह माणुसह किमु पत्तिज णु जाइ । नीलकंठु महुरं लवइ सविसभुअंगम खाइ ॥६॥ शनैरुद्धरते पादं, जीवानामनुकम्पया । पश्य लक्ष्मण ! पम्पायां, बकः परमधार्मिकः ॥७॥ पृष्ठतः सेवयेदक, जठरेण हुताशनम् । स्वामिनं सर्वभावेन, परलोकममायया ॥८॥ तद्भोजनं यद्गुरुदत्तशेषं, सा प्राज्ञता या न करोति पापम् । तत्सौहृदं यक्रियते परोक्षे, दम्भर्विना यः क्रियते स धर्मः ॥९॥
XNXCARRCOACACACANCE
SSAMACHAR
॥८३॥
Jain Education
a
l
For Privale & Personal use only
uw.jainelibrary.org