________________
वक्रत्वसंबन्धिसूक्तानि ११६ । कार्या कार्याय कस्मैचित्सरलैरपि वक्रता । ऋजुतां वस्तुनो वेत्ति, किं चक्षुः कृणनं विना ॥१॥ वक्रत्वेन यथा लोके, गौरवं नार्जवे तथा । द्वितीयायां शशी वन्द्यः, पूर्णिमायां यतो न हि ॥२॥ नात्यन्तसरलैर्भाव्यं, गत्वा पश्य वनस्पतीन् । छिद्यन्ते सरलास्तत्र, कुब्जास्तिष्ठन्ति पादपाः॥३॥ नातीव मृदुना भाव्यं, मृदुः सर्वत्र बाध्यते । निःसारां कदलिं दृष्ट्वा, छेत्तुं को न समुद्यतः१ ॥ ४ ॥ नातिनीचैर्न चाप्युच्चैर्भवितव्यं फलार्थिना । स्तोकं नत्वा पिबन्नम्भः, कुम्भः। प्राप्नोति पूर्णताम् ॥ ५॥ व्यसनसंबन्धिसूक्तानि ११७
द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धिचौर्ये परदारसेवा । एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं नयन्ति ॥१॥ द्यूताद्राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवा, मद्याकृष्णनृपश्च राघवपिता पापड़ितो दूषितः। मांसाच्छ्रे - |णिकभूपतिश्च नरके चौर्याद्विनष्टा न के?, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीहतो रावणः॥२॥ वैरवैश्वानरव्याधि-18 वादव्यसनलक्षणाः । महानाय जायन्ते, 'वकाराः' पञ्च वर्द्धिताः॥३॥ घृतं सर्वापदां धाम, द्यूतं दिव्यन्ति दुर्द्धियः। द्यूतेन कुलमालिन्यं, द्यूताय श्लाघतेऽधमः॥४॥ राज्यच्युतिं वल्लभया वियोग, द्यूतानलः प्राप गतोरुभोगम् । प्रचण्डतामण्डितबाहुदण्डास्ते पाण्डवाः प्रापुररण्यवासम् ॥५॥ खञ्जकुण्डादिकान् दृष्ट्वा, द्यूतव्यसनपोषकान् । श्रेष्ठिसूर्मुमुचे
Jan Education in tema
For Private
Personal Use Only