Book Title: Sukta Muktavali
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
३५
श्लोकाचं अधिकाराङ्कः श्लोकाङ्कः । श्लोकाचं अधिकाराङ्कः श्लोकाङ्कः श्लोकाचं अधिकाराङ्कः श्लोकाङ्क: आपत्स्वेव हि महतां २५८ आर्ता देवान्नमस्यन्ति १२७ ३२ आलस्येन हता विद्या ४५ २० । आपदामापतन्तीनां २५ आतिशोकभयत्राणं ३३
आलिङ्गिताः परैर्यान्ति ८२ आपदा कथितः पन्थाः १०२ आर्यदेशकुलरूप०
आवतः संशयानां ९९ आपन्नस्यातिहरणं ११९ आराध्य भूपति.
आवस्सयमुभयकालं आयव्ययमनालोच्य ८४ आरोग्यबुद्धि
आशैव राक्षसी आयासशतलब्धस्य ८६ आरोग्यभाग्या०
आस्तन्यपानाजननी १२२ आयुषो राजचित्तस्य १२७ आरोग्यं सौभाग्यं ४
आस्तां तावद्दिगन्त० ३७ आयुः कर्म च वित्तं च १२७ आरोहतु गिरिशिखरं १९
आस्तां ते गुणिनः आयुष्कं यदि सागरो० ६२ आरोहन्ती शिरःस्वान्ता०८१
आसनं सुतसङ्कीर्ण आयुर्दीर्घतरं वपु० ७१ आरम्भगुर्वी क्षयिणी ३४
आसन्नसिद्धिआणं आयुर्वर्षशतं नृणां ६ आरम्भाणां निवृत्तिः
आसन्ने परमपए आयुरितरङ्ग १६ आरम्भे नस्थि दया ५५
आहारनिद्रा० आयुर्वेदकृताभ्यास. ११८
आलमालेश्वरो देवः ५३ १२, आहारो द्विगुणः स्त्रीणां ९९
mecunn20666
Jain Education
onal
For Privale & Personal use only
Mr.jainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258