Book Title: Sukta Muktavali
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 171
________________ Jain Education i | ॥ ५ ॥ मन्निन्दया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि पुरुषाः परतुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ ६ ॥ ददतु ददतु गालीर्गालिमन्तो भवन्तो, वयमिह तदभावाद्गालिदानेऽप्यशक्ताः, जगति विदितमेतद्दीयते विद्यमानं, ददति खरविषाणं किं महात्यागिनोऽपि १ ॥ ७ ॥ प्रायः सर्वसहस्यापि भवेयुर्मित्रशत्रवः । तापैः क्ष्मां शोषयेद् ग्रीष्मो, वर्षा तोयैश्च पोषयेत् ॥ ८ ॥ मुनेरपि वनस्थस्य, स्वीयकर्माणि कुर्वतः । त्रयः पक्षा, मित्रोदासीनशत्रवः ॥ ९ ॥ मानसंबन्धिसूक्तानि ११४ मुष्णाति यः कृतसमस्तसमीहितार्थ संजीवनं विनयजीवितमङ्गभाजाम् । जात्यादिमानविषजं विषमं विकारं, सन्माई - वामृतरसेन नयस्व शान्तिम् ॥ १ ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव, प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्त्ति कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा, मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम् ॥२॥ अधना धनमिच्छन्ति, धनमानौ च मध्यमाः । उत्तमा मानमिच्छन्ति, मानो हि महतां धनम् ॥ ३ ॥ कुसुमस्तवकस्येव, वृत्तिद्वयं मनस्विनः । मूर्ध्नि वा सर्वलोकस्य, शीर्यते वन एव वा ॥ ४ ॥ तावदाश्रीयते लक्ष्म्या, तावदस्य स्थिरं यशः । पुरुषस्तावदेवासौ, यावन्मानान्न हीयते ॥ ५ ॥ एक एव खगो मानी, सुखं जीवति चातकः । पिपासितो वा म्रियते, याचते वा पुरन्दरम् ॥ ६ ॥ मानिनो हतदर्पस्य, लाभोऽपि न सुखावहः । जीवितं मानमूलं हि, माने म्लाने कुतः सुखम् ॥ ७ ॥ क्षताक्षतात्ममानस्य मानिनो मरणं वरम् । न चापि क्षतमानस्य, कल्पान्तमपि जीवितम् ॥ ८ ॥ वरं For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258