Book Title: Sukta Muktavali
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अत्तह दुजणं पयत्तेणं। कीस न पिज्जइनिंबो, सरीरसंरक्खणढाए?॥२३॥ रेवा ! हा मग्गेण वह, मत उनमूलि पलास । कल्ले जलहरु थक्कसी, कवण पराइ आस ॥ २४ ॥'रे कारिल्लि हयासे, चडिआ निबंमि पायवे पउरे । अहवा तुज्झ न दोसो, सरिसा सरिसेहिं रजति ॥ २५ ॥ अन्नो कोवि सहावो, समुद्दगंभीरयाइ भावस्स । अमयं विसं हुआसो, समयं चिअ जेण धरिआई ॥ २६ ॥ जइ मंडलेण भसि अं, हत्थिं दट्टण रायमग्गंमि । ता किं गयस्स जुत्तं, सुणहेण समं कलिं काउं? ॥ २७ ॥ यदि काको गजेन्द्रस्य, विष्ठां कुर्वीत मूर्द्धनि । कुलानुरूपं तत्तस्य, यो गजो गज एव सः॥ २८ ॥ अस्मान् विचित्रवपुषश्चिरपृष्ठिलग्नान्, कस्माद्विमुञ्चसि विभो! यदिवा विमुञ्च । हाहेति केकिवर! हानिरियं तवैव, भूपालमूर्द्धनि पुनर्भविता स्थितिनः ॥ २९ ॥ शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता, किं ब्रूमः शुचितां व्रजन्ति सुधियः स्पर्शेन यस्यापरे । किं चातः परमस्ति ते स्तुतिपदं यज्जीवितं देहिनां, त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोढुं| क्षमः ॥ ३० ॥ अच्छ उ दूरे राओ रांकू नो अपमानियइ । डाभू फोडइ पाउ भाउ मागइ ठोकिउ ॥ ३१॥ अयुक्तो गुणयुक्तस्य, धनुषः प्राणिनां वधः । युक्त एव हि खड्गस्य, यस्योत्पत्तिः कुशीलता ॥ ३२॥ रैयणायरस्स न हु होइ तुच्छिमा निग्गएहिं रयणेहिं । तहवि हु चंदसरिच्छा, विरला रयणायरे रयणा ॥ ३३ ॥ वने रतिर्विरक्तानां,
हे कारिल्लि! हताशे चटिता निम्बे पादपे प्रचुरे । अथवा तव न दोषः, सदृशाः सदशै रज्यन्ते ॥ २५ ॥ अन्यः कोऽपि स्वभावः समुद्गम्भीर|ताया भावस्थ । अमृतं विषं हुताशः समकं तेनैव ध्रियन्ते ॥ २६ ॥ यदि मण्डलेन भषितं हस्तिनं दृष्ट्वा राजमार्गे । तत् किं गजस्य युक्त, शुना समं कलिं कर्तुम् ? ॥ २७ ॥ २ रत्नाकरस्य नैव भवति तुच्छता निर्गतै रनैः । तथापि च चन्द्रसदृशा विरला नि रत्नाकरे रवानि ॥ ३३ ॥
सू.मु.१६
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258