Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१२७
तमिस्रार्णवज्योत्स्नाः ।७।२।५२।। तयोवौ-याम् ।७।४।१०३।। तयोः समू-षु ।७।३।३॥ तरति ।६।४।९॥ तरुतृणधान्य-त्वे ।३।१।१३३।। तव मम डसा ।।श१५॥ तवर्गस्य श्च-ौ ।१।३।६०।। तव्यानीयौ।५।१।२७|| तसिः ।६।३।२१।। तस्मै भृता-च ।६।४।१०७|| तस्मै योगादेः शक्ते ।६।४।९४।। तस्मै हिते ।७।१।३५॥ तस्य ।७११५४॥ तस्य तुल्ये कः ७१।१०८|| तस्य वापे ।६।४।१५१।। तस्य व्याख्या-त् ।६।३।१४२।। तस्येदम् ।६।३।१६०।। तस्याहे-वत् ।७।१।५१।। तादर्थे ।२।२।५४|| ताभ्यां वा-त् ।२।४।१५।। तारका वर्णका-त्ये ।२।४।११३।। तालाद्धनुषि ।६।२।३२।। तिककितवादौ द्वन्द्वे ।६।१।१३१।। तिकादेरायनिञ् ।६।१।१०७॥ तिक्कृतौ नाम्नि ।५।१७१।। ति चोपान्त्या-दुः ।४।१।५४।।
तित्तिरिवर-यण् ।६।३।१८४।। तिरसस्तिर्यति ।३।२।१२४।। तिरसो वा ।२।३।२॥ तिरोऽन्तौ ।३।१।९।। तिर्यचापवर्गे ।५।४।८५॥ तिर्वा ष्ठिवः ।४।१।४३।। तिलयवादनाम्नि ।६।२।५२॥ तिवां णव: परस्मै ।४।२।११७|| तिलादिभ्य:-ल: ७१।१३६।। तिष्ठतेः ।४।२।३९।। तिष्ठग्वि-य: ।३।१।३६।। तिष्यपुष्ययोर्भाणि ।२।४।९०॥ तीयं ङित्-वा ।१।४।१४।। तीयशम्ब-डाच् ।७।२।१३५।। तीयाट्टीकण्-चेत् ।७।२।१५३।। तु: ।४।४।५४॥ तुदादेः शः ।३।४।८१॥ तुभ्यं मह्यं ड्या ।२।१।१४।। तुमर्हादिच्छायां-नः ।३।४।२१।। तुमश्च मन: कामे ।३।२।१४०।। तुमोर्थे भा-त् ।२।२६१॥ तुरायणपा-ने ।६।४।९२|| तुल्यस्थाना-स्व: ।१।१।१७।। तुल्यार्थस्तृतीयाष० ।२।२।११६।। तूदीवर्मत्या एयण् ।६।३।२१८॥ तूष्णीकः ।६।४।६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198