Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
१४४
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
प्रियः ।३।१११५७|| प्रियवशाद्वदः ।५।१।१०७॥ प्रियसुखं-छ ।७।४।८७|| प्रियसुखादा-ल्ये ।७।२।१४०॥ प्रियस्थिर-न्दम् ।७।४।३८|| पुसृल्वोऽक: साधौ ।५।१।६९।। प्रेक्षादेरिन् ।६।२।८०॥ प्रैषानुज्ञावसरे-म्यौ ।५।४।२९।। प्रोक्तात् ।६।२।१२९॥ प्रोपादारम्भे ।३।३।५१॥ प्रोपोत्सं-णे ७४/७८॥ प्रोष्ठभद्राजाते ।७।४।१३।। प्लक्षादेरण् ।६।२।५९|| प्लुताद्वा ।१।३।२९॥ प्लुतोऽनितौ ।१।२।३२॥ प्लुप् चादा-दे: ।७।४।८१।। प्वादेह्रस्व: ।४।२।१०५॥ फलबर्हाच्चेनः ।७२।१३।। फलस्य जातौ ।३।१।१३५।। फले ।६।२।५८|| फल्गुनीप्रो-भे ।२।२।१२३।। फल्गुन्याष्टः ।६।३।१०६।। फेनोष्मबाष्प-ने ।३।४।३३॥ बन्धे घञि नवा ।३।२।२३।। बन्धेर्नाम्नि ।५।४/६७|| बन्धौ बहुव्रीहौ ।२।४।८४॥
बलवातदन्त-ल: ।७।२।१९।। बलवातादूल: ७१।९१|| बलादेर्यः ।६।२।८६॥ बलिस्थूले दृढः ।४।४।६९।। बष्कयादसमासे ।६।१।२०॥ बहिषष्टीकण् च ।६।१।१६।। बहुगणं भेदे ।१।१४०॥ बहुलं लुप् ।३।४।१४॥ बहुलम् ।५।१।२।। बहुलमन्येभ्यः ।६।३।१०९।। बहुलानुराधा-लुप् ।६।३।१०७|| बहुविध्वरु-द: ।५।१११२४।। बहुविषयेभ्यः ।६।३।४५॥ बहुव्रीहे:-ट: ।७।३।१२।। बहुष्वस्त्रियाम् ।६।१।१२४।। बहुष्वेरी: ।२।११४९।। बहुस्वरपूर्वादिकः ।६।४।६८॥ बहूनां प्रश्ने वा ७३५४॥ बहोर्डे ।७।३।७३।। बहोर्णीष्ठे भूय् ७४|४|| बहोर्धासने ।।२।११२॥ बह्वल्पार्था-प्शस् ।७।२।१५०॥ बाढान्तिक-दौ ।७।४।३७॥ बाहूर्वादेर्बलात् ।७।२।६६।। बाह्वन्तक-म्नि ।२।४।७४॥ बाह्वादिभ्यो गोत्रे ।६।१॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198