Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः।
१५३
वयसि दन्त-तृ ।७।३।१५१|| वयस्यनन्त्ये ।२।४।२१॥ वराहादेः कण् ।६।२।९५॥ वरुणेन्द्र-न्त: ।२।४।६२।। वर्गान्तात् ।६।३।१२८|| वर्चस्कादिष्व-य: ।३।२।४८|| वर्णदृढा-वा ।७१।५९॥ वर्णाद्-णि ।७।२।६९।। वर्णावकञ् ।६।३।२१।। वर्णाव्ययात्-र: ।७।२।१५६।। वर्तमाना-महे ।३।३।६।। वर्तेर्वृत्तं ग्रन्थे ।४।४।५५॥ वय॑ति गम्यादिः ।५।३।१।। वय॑ति-ले ।५।४।२५|| वर्मणाऽचक्रात् ।६।१।३३।। वोपसर्या-ये ।५।११३२।। वर्षक्षर-जे ।३।२।२६।। वर्षविघ्नेऽवाद् ग्रह: ।५।३।५०।।। वर्षाकालेभ्यः ।६।३।८०|| वर्षादय: क्लीबे ।५।३।२९।। वर्षादश्च वा ।६।४|११|| वलच्यपित्रादेः ।३।२।८२।। वलिवटि-र्भः ।६।२।१६।। वशेरयङि ।४।१।८३॥ वसनात् ।६।४।१३८।। वसातेर्वा ।६।२।६७||
वसुराटोः ।३।२।८१॥ वस्तरेयञ् ।७१।११२॥ वस्नात् ।६।४।१७|| वहति रथयु-त् ।७।१।२।। वहाभ्राल्लिहः ।५।१।१२३|| वहीनरस्यैत् ।७।४।४।। वहे: प्रवेयः ।२।२७|| वहेस्तुरिश्चादिः ।६।३।१८०॥ वह्यं करणे ।५।११३४।। वल्यूदिपर्दि-नण् ।६।३।१४।। वा: शेषे ।।४।८२।। वाऽकर्मणा-णौ ।२।२।४॥ वाकाङ्क्षायाम् ।५।२।१०।। वाक्यस्य परिर्वर्जने ।७।४।८८|| वाक्रोशदैन्ये ।४।२।७८॥ वा क्लीबे ।२।२।९२॥ वाक्षः ।३।४।७६।। वागन्तौ ।७।३।१४५।। वाग्रान्त-रात् ।७।३।१५४|| वाच आलाटौ ।७।२।२४।। वाच इकण् ।७।२।१६८|| वाचंयमो व्रते ।५।१।११५।। वाचस्पति-सम् ।३।२।३६।। वा जाते द्विः ।६।२।१३७|| वा ज्वलादि-र्णः ।५।१।६२।। वाञ्जलेरलुकः ।७।३।१०१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198