Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan

View full book text
Previous | Next

Page 193
________________ १६८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । स्मृदृत्वरप्रथ-र: |४|१|६५ || स्मृदृशः | ३|३|७२|| स्मे च वर्त्तमाना | ५ | २।१६।। मे पञ्चमी | ५ | ४|३१|| स्म्यजसहिंस-र: |५|२|७९|| दो जवे | ४|२|५३॥ स्यादावसंख्येयः ।३।१|११९॥ स्यादेरिवे | ७|१|५२ || स्यादौ वः |२| १/५७|| स्यौजस-दिः | १|१|१८|| स्रंस्-ध्वंस्-दः |२|१|६८|| स्वञ्जश्व | २|३|४५ || स्वञ्जर्नवा |४| ३|२२|| स्वज्ञाऽजभ-कात् | २|४|१०८|| स्वतन्त्रः कर्त्ता ||२२|२|| स्वपेर्यङ्ङे च |४|१|८० ॥ स्वपो णावुः | ४|१|६२॥ स्वयं सामी तेन | ३ | १|५८|| स्वर-ग्रह-श-वा | ३|४|६९|| स्वर - दुह वा | ३ | ४ | ९० || स्वरस्य परे -धौ | ७|४|११०| स्वर - हनगमो: - टि | ४|१|१०४|| स्वराच्छौ | १|४|६५ | स्वरात् |२|३|८५|| स्वरादयोऽव्ययम् | १|१|३०|| स्वरातो- रोः | २|४|३५|| स्वरादुपसर्गात्-धः |४|४|९|| स्वरादेर्द्वितीयः || ५ | १|४|| स्वरादेस्तासु | ४|४|३१|| स्वरेऽतः || ४ | ३ |७५ ॥ स्वरेभ्यः | १|३|३०|| स्वरे वा | १ | ३ |२४|| स्वरे वाक्षे |१| २|२९|| स्वर्ग - स्वस्ति - पौ |६|४|१२३|| स्वसृपत्योर्वा |३|२|३८|| स्वस्नेहनार्था-षः || ५|४|६५|| स्वाङ्गतश्च्व्यर्थे-श्च |५|४|८६|| स्वाङ्गात् नि |३|२|५६॥ स्वाङ्गादेरकृत-हेः | २|४|४६ ॥ स्वाङ्गाद्विवृद्वात्ते | ७| २|१०|| स्वाङ्गेनाध्रुवेण |५|४|७९ ॥ स्वाङ्गेषु सक्ते | ७|१|१८०॥ स्वादेः ६: इनुः | ३|४/७५ || स्वार्थाददीर्घात् |५|४|५३ || स्वामिनीशे | ७| २|४९|| स्वामिचिह्न -र्णे || ३ |२|८४|| स्वामि-वैश्येऽर्यः |५|१|३३|| स्वामीश्वरा-तैः | २|२|९८|| स्वाम्येऽधिः | ३|१|१३|| स्वार्थे |४|४|६०|| स्वेऽधिना | २|२| १०४ || स्वैर-ण्याम् ।१|२|१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198