________________
१६८
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः ।
स्मृदृत्वरप्रथ-र: |४|१|६५ || स्मृदृशः | ३|३|७२|| स्मे च वर्त्तमाना | ५ | २।१६।। मे पञ्चमी | ५ | ४|३१|| स्म्यजसहिंस-र: |५|२|७९|| दो जवे | ४|२|५३॥ स्यादावसंख्येयः ।३।१|११९॥
स्यादेरिवे | ७|१|५२ ||
स्यादौ वः |२| १/५७||
स्यौजस-दिः | १|१|१८|| स्रंस्-ध्वंस्-दः |२|१|६८||
स्वञ्जश्व | २|३|४५ ||
स्वञ्जर्नवा |४| ३|२२||
स्वज्ञाऽजभ-कात् | २|४|१०८|| स्वतन्त्रः कर्त्ता ||२२|२|| स्वपेर्यङ्ङे च |४|१|८० ॥
स्वपो णावुः | ४|१|६२॥ स्वयं सामी तेन | ३ | १|५८||
स्वर-ग्रह-श-वा | ३|४|६९||
स्वर - दुह वा | ३ | ४ | ९० || स्वरस्य परे -धौ | ७|४|११०| स्वर - हनगमो: - टि | ४|१|१०४||
स्वराच्छौ | १|४|६५ |
स्वरात् |२|३|८५|| स्वरादयोऽव्ययम् | १|१|३०||
स्वरातो- रोः | २|४|३५||
स्वरादुपसर्गात्-धः |४|४|९|| स्वरादेर्द्वितीयः || ५ | १|४||
स्वरादेस्तासु | ४|४|३१|| स्वरेऽतः || ४ | ३ |७५ ॥
स्वरेभ्यः | १|३|३०||
स्वरे वा | १ | ३ |२४||
स्वरे वाक्षे |१| २|२९|| स्वर्ग - स्वस्ति - पौ |६|४|१२३|| स्वसृपत्योर्वा |३|२|३८|| स्वस्नेहनार्था-षः || ५|४|६५|| स्वाङ्गतश्च्व्यर्थे-श्च |५|४|८६||
स्वाङ्गात् नि |३|२|५६॥ स्वाङ्गादेरकृत-हेः | २|४|४६ ॥ स्वाङ्गाद्विवृद्वात्ते | ७| २|१०|| स्वाङ्गेनाध्रुवेण |५|४|७९ ॥ स्वाङ्गेषु सक्ते | ७|१|१८०॥ स्वादेः ६: इनुः | ३|४/७५ || स्वार्थाददीर्घात् |५|४|५३ || स्वामिनीशे | ७| २|४९|| स्वामिचिह्न -र्णे || ३ |२|८४|| स्वामि-वैश्येऽर्यः |५|१|३३||
स्वामीश्वरा-तैः | २|२|९८||
स्वाम्येऽधिः | ३|१|१३|| स्वार्थे |४|४|६०||
स्वेऽधिना | २|२| १०४ ||
स्वैर-ण्याम् ।१|२|१५॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org