Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan

View full book text
Previous | Next

Page 195
________________ १७० श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । हेतौ सं-ते |६|४|१५३।। हेत्वर्थैस्तृ-द्याः | २|२|११८ ॥ हेमन्ताद्वा तलुक् च |६|३|९१|| हेमादिभ्योऽञ् |६|२|४५|| हेमार्थात् माने |६| २|४२|| हेष्वेषामेव | ७|४|१००॥ होत्राभ्य ईयः |७|१|७६|| होत्राया ईयः | ७|२| १६३।। हो धुपदान्ते | २|१|८२|| दः |४|१|३१|| ह्रस्वः |४|१|३९|| ह्रस्वस्य गुणः | १|४|४१ || ह्रस्वस्य तः पित्कृति |४|४|११३|| पृष्ठम् १२१ १४६ १५७ पंक्तिः १८ २२ ३ स्वात् न द्वे |१| ३|२७|| ह्रस्वान्नाम्नस्ति ||३|२४|| अशुद्धम् ग्रामराष्ट्रांशाद् भ्राज्यलंकृत् व्यञ्जनाच्छूना ह्रस्वापश्च | १|४|३२|| ह्रस्वे |७|३|४६|| ह्रस्वोऽपदे वा | १|२|२२|| ह्यस्तनी - महि | ३ | ३|९|| अकारादिक्रमस्य शुद्धिपत्रकम् गोदोहा - स् | ६ |२|५५|| ह्लादो ह्रत्-श्च |४|२|६७|| ह्वः समाह्वयाह्वयौ-म्नोः | ५ | ३ | ४१ ह्वः स्पर्धे |३|३|५६|| ह्वालिसिचः | ३|४|६२|| aar | ४ | ३|१५|| शुद्धम् ग्रामराष्ट्रांशाद् भ्राज्यलङ्कृ‍ व्यञ्जनाच्छ्ना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198