Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१५९
शमष्टकात्-ण् ।५।२।४९।। शमो दर्शने ।४।२।२८॥ शमो नाम्न्यः ।५।१।१३४।। शम्या रुरौ ।७।३।४८|| शम्या ल: ।६।२।३४|| शम्सप्तकस्य श्ये ।४।२।१११।। शयवासिवासे-त् ।३।२।२५।। शरदः श्राद्धे कर्मणि ।६।३१८१।। शरदर्भकूदी-जात् ।६।२।४७|| शरदादेः ।७।३।९२॥ शर्करादेरण् ।७।१।११८॥ शर्कराया इक-एच ।६।२।७८|| शलालुनो वा ।६।४।५६॥ शषसे श-वा ।१।३।६।। शसोऽता-सि ।।४।४९॥ शसो नः ।२।१।१७॥ शस्त्रजीवि-वा ।७।३।६२।। शाकटशा-त्रे ।७।११७८|| शाकलादकञ् च ।६।३।१७३।। शाकीप-श्च ।७।२।३०|| शाखादेर्यः ।७।१।११४|| शाणात् ।६।४।१४६।। शान्दान्मान्बधा-तः ।३।४।७।। शापे व्याप्यात् ।५।४।५२।। शाब्दिकदार्द-कम् ।६।४।४५|| शालङ्कयौदिषा-लि ।६।१।३७||
शालीनको-नम् ।६।४।१८५।। शासस्हन:-हि ।४।२।८४|| शासूयुधिदृशि-न: ।५।३।१४१।। शास्त्यसूवक्ति-रङ् ।३।४।६०।। शिक्षादेश्वाण् ।६।३।१४८।। शिखादिभ्य इन् ।७।२।४|| शिखाया: ।६।२।७६।। शिट: प्रथ-स्य ।१।३।३५॥ शिट्यघोषात् ।१।३।५५॥ शिट्याद्यस्य द्विती० ।१।३।५९।। शिड्ढेऽनुस्वारः ।१।३।४०॥ शिदवित् ।४।३।२०॥ शिरस: शीर्षन् ।३।२।१०१।। शिरीषादिककणौ ।६।२।७७|| शिरोऽधस:-क्ये ।२।३।४|| शिघुट् ।१।१।२८॥ शिलाया एयच्च ।७।१।११३।। शिलालिपा-।।६।३।१८९।। शिल्पे ।६।४।५७|| शिवादेरण् ।६।१।६०॥ शिशुक्रन्दा-य: ।६।३।२००।। शीङ: ए: शिति ।४।६।१०४|| शीङो रत् ।४।२।११५॥ शीशद्धानिद्रा-लुः ।५।२।३७|| शीताच कारिणि ।७।१।१८६।। शीतोष्णादृतौ ।७।३।२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198