Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
१६०
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
शीर्षः स्वरे तद्धिते ।३।२।१०३।। शीर्षच्छेदाद्यो वा ।६।४।१८४॥ शीलम् ।६।४।५९।। शीलिकामि-ण: ।५।११७३॥ शुक्रादिय: ।६।२।१०३॥ शुङ्गाभ्यां भारद्वाजे ।६।१।६३।। शुण्डिकादेरण् ।६।३।१५४।। शुनः ।३।२।९०॥ शुनीस्तन-ट्धेः ।५।३।११९।। शुनो वश्चोदूत् ।७।१।३३॥ शुभ्रादिभ्यः ।६।११७३॥ शुष्कचूर्ण-व ५/४/६०॥ शूर्पाद्वाञ् ।६।४।१३७|| शूलात्पाके |७२।१४२।। शूलोखाद्यः।६।२।१४१।। शृङ्ख ल-भेः ।७।१।१९१॥ शृङ्गात् ।७२।१२।। शकमगम-कण ।५।२।४०।। शृवन्देरारु: ।५।२।३५॥ शेपपुच्छला-न: ।३।२।३।। शेवलाद्यादे-यात् ।७।३।४३।। शेषात्परस्मै ।३।३।१००॥ शेषाद्वा ।७।३।१७५|| शेषे ।२।२।८१।। शेषे ।६।३।१।। शेषे भविष्यन्त्ययदौ ।५।४।२०।।
शेषे लुक् ।२।१।८|| शोकापनुद-के ।५।१।१४३॥ शोभमाने ।६।४।१०२॥ शो व्रते ।४।४।१३॥ शौनकादिभ्यो णिन् ।५।३।१८६।। शौ वा ।४।२।९५॥ नश्चातः ।४।२।९६॥ भास्त्यो क् ।४।२।९०॥ श्य: शी द्रवमूर्ति-शैं ।४।१।९७।। श्यशव: ।२।१।११६।। श्यामलक्षणा-ष्टे ।६।११७४।। श्यावारोकाद्वा |७।३।१५३॥ श्येतैतहरित-नश्च ।२।४।३६।। श्यैनंपाता-ता ।६।२।११५॥ श्रः शृतं हविः क्षीरे ।४।१।१००।। श्रन्थग्रन्थो नलुक्-च ।४।१।२७।। श्रपे: प्रयोत्रैक्ये ।४।१।१०१॥ श्रवणाश्वत्थान्नाम्न्यः ।६।२।८|| श्रविष्ठाषाढादीयण् ।६।३।१०५।। श्राणामांसौ-वा ।६।४/७१|| श्राद्धमद्य-नौ ।७।१।१३९|| श्रितादिभिः ।३।११६२॥ श्रुमच्छमी-यञ् ।७।३।६८॥ श्रुवोऽनाप्रतेः ।३।३।७१॥ श्रुसदवस्भ्य:-वा ।५।२।१॥ श्रुमुद्रुघु-र्वा ।४।१।६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198