Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan

View full book text
Previous | Next

Page 181
________________ १५६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । वृजिमद्राद्देशात्क: ।६।३।३८॥ वृत्तिसर्गतायने ।३।३॥४८॥ वृत्तोऽपपाठोऽनुयोगे ।६।४।६७।। वृत्त्यन्तोऽसषे ।१।१।२५५॥ वृद्धस्त्रिया:-णश्च ।६।१।८७|| वृद्धस्य च ज्य: ।७४।३५।। वृद्धाधूनि ।६।१॥३०॥ वृद्धिः स्वरेष्वा-ते ।७४|१|| वृद्धिरारैदौत् ।३।३।१॥ वृद्धिर्यस्य स्व-दिः ।६।१८|| वृद्धेन: ।६।३।२८॥ वृद्धो यूना तन्मात्रभेदे ।३।१।१२४।। वृद्भिक्षिलुण्टि-क: ।५।२।७०।। वृद्भ्यः स्यसनोः ।३।३।४५।। वृन्दादारकः ।७।२।११। वृन्दारकनागकुञ्जरैः ।३।१।१०८॥ वृषाश्वान्मैथुने स्सो०।४।३।११४।। वृष्टिमान-वा ।५।४।५७|| वृतो नवाऽना-च ।४।४।३५।। वेः ।२।३।५४॥ वे: कृग:-शे ।३।३।८५|| वे: खुखग्रम् ।७।३।१६३।। वेः स्कन्दोऽक्तयोः ।२।३।५१|| वे: स्त्र: ।२।३।२३।। वे: स्वार्थे ।३।३।५०॥ वेगे सर्तेर्धात् ।४।२।१०७|| वेटोऽपतः ।४।४।६२|| वेणुकादिभ्य ईयण् ।६।३।६६।। वेतनादेर्जीवति ।६।४।१५।। वेत्तिच्छिदभिदःकित् ।५।२।७५।। वेत्ते: कित् ।३।४।५१॥ वेत्तेर्नवा ।४।२।११६॥ वेदसहश्रु-नाम् ।३।२।४१|| वेदतोऽनव्य-दे ।२।४।९८।। वेदेन्ब्राह्मणमत्रैव ।६।२।१३०।। वेयिवदनाश्व-नम् ।५।२।३।। वेयुवोऽस्त्रिया: ।१।४।३०॥ वेरयः ।४।१।७४|| वेरशब्दे प्रथने ।५।३।६९।। वेर्दहः ।५।२।६४॥ वेर्वय् ।४।४।१९।। वेर्विचकत्थ-न: ।५।२।५९|| वेर्विस्तृते-टौ ।७।१।१२३।। वेश्च द्रो: ।५।२।५४|| वेष्ट्यादिभ्यः ।६।४।६५॥ वेसुसोऽपेक्षायाम् ।२।३।११।। वैकत्र द्वयोः ।२।२।८५|| वैकव्यञ्जने पूर्ये ।३।२।१०५।। वैकात् ।७।३।५५॥ वैकात् ध्यमञ् ।७।२।१०६|| वैडूर्यः ।६।३।१५८॥ वैणे क्वणः ।५।३।२७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198