Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१४३
प्रष्ठोऽग्रगे ।२।३।३२॥ प्रसमः स्त्य: स्ती: ।४।१।९५।। प्रसितोत्सु-द्धैः ।२।२।४९।। प्रस्तारसंस्थान-ति ।६।४।७९।। प्रस्थपुरवहान्त-त् ।६।३।४३|| प्रस्यैषै-ण ।१।२।१४॥ प्रहरणम् ।६।४।६२।। प्रहरणात् ।३।१।१५४।। प्रहरणात् क्रीडायां० ।६।२।११६।। प्राकारस्य व्यञ्जने ।३।२।१९|| प्राक्काले ।५।४।४७|| प्राक् त्वादगडुलादे: ।७।१।५६।। प्राग्नित्यात्कप् ।७।३।२८।। प्रागिनात् ।२।११४८|| प्रागग्रामाणाम् ।७४|१७|| प्राग्जितादण ।६।१।१३।। प्राग्देशे ।६।१।१०॥ प्राग्भरते-ञः ।६।१।१२९।। प्राग्वत् ।३।३।७४|| प्राग्वत: स्नञ् ।६।२५।। प्राचां नगरस्य ।७।४।२६।। प्राच्च यमयस: ।५।२।५२।। प्राच्येञोऽतौल्व० ।६।१।१४३।। प्राज्ज्ञश्च ।५।१७९।। प्राणिजाति-दञ् ।७।१।६६।। प्राणितूर्याङ्गाणाम् ।३।१।१३७।।
प्राणिन उपमानात् ।७।३।११।। प्राणिनि भूते ।६।४।११२।। प्राणिस्थादस्वा-त् ।७।२।६०॥ प्राण्यङ्गरथखल-द्यः ।७।१।३७।। प्राण्यङ्गादातो ल: ।७।२।२०|| प्राण्यौषधिवृ-च ।६।२।३१।। प्रात्तश्च मो वा ।४।११९६।। प्रात्तुम्पतेर्गवि ।४।४।९७|| प्रात् पुराणे नश्च ।७।२।१६।। प्रात्यवपरि-न्तैः ।३।११४७॥ प्रात्सूजोरिन् ।५।२।७१|| प्रात् सुद्रुस्तो: ।५।३।६७|| प्रादुरुपसर्गा-स्ते: ।२।३।५८।। प्रादागस्त आ-क्ते ।४।४॥७॥ प्रादश्मितुलासूत्रे ।५।३।५१|| प्राद्वहः ।३।३।१०३॥ प्राद्वाहणस्यैये ।७४।२१।। प्राध्वं बन्धे ।३।१।१६।। प्राप्तापन्नौ-च्च ।३।११६३।। प्रायोऽतोय-त्रट् ।७।२।१५५।। प्रायोऽनम-म्नि ।७।१।१९४॥ प्रायो बहुस्वरादि० ।६।३।१४३।। प्रायोऽव्ययस्य ।७/४/६५|| प्राल्लिप्सायाम् ।५।३।५७|| प्रावृष इकः ।६।३।९९।। प्रावृष. एण्यः ।६।३।९२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198