Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
१५०
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
यावादिभ्यः कः ।७।३।१५।। यि: सन्वेर्पाः ।२।१।११।। यि लुक् ।४।२।१०२।। युजञ्चक्रुञ्चो नो ङ: ।२।११७१।। युजभुजभज-न: ।५।२।५०॥ . युजादेवा ।३।४।१८|| युज्रोऽसमासे ।१।४।७१|| युद्रो: ।५।३।५९।। युपूद्रोर्घञ् ।५।३।५४|| युवणवृदृवश-ह: ।५।३।२८|| युववृद्धं कुत्सार्चे वा ।६।१।५|| युवा खलति-नैः ।३।११११३।। युवादेरण् ।७।१।६७|| युष्मदस्मदोः ।२।१।६।। युष्मदस्मदो-दे: ।७३।३०॥ यूनस्तिः ।२।४/७७|| यूनि लुप् ।६।१।१३७॥ यूनोऽके |७४/५०॥ यूयं वयं जसा ।२।१।१३।। ये नवा ।४।२।६२।। येयौ च लुक् च ।७।१।१६४|| येऽवणे ।३।२।१००|| यैयकञावसमासे वा ।६।१।९७।। योगकर्मभ्यां योकञौ ।६।४।९५।। योग्यतावीप्सा-श्ये ।३।१४०॥
योद्धृप्रयोजनायुद्धे ।६।२।११३।। योऽनेकस्वरस्य ।२।१।५६॥ योपान्त्या-नञ् ।७।११७०|| योऽशिति ।४।३।८०॥ यौधेयादेरञ् ।७।३।६५॥ य्यक्ये ।१।२।२५।। स्व: पदान्तात्-दौत् ।७४।५।। यवृत् सकृत् ।४।१।१०२।। यवृवर्णाल्लघ्वादेः ।७।१।६९॥ वो: प्वव्यञ्जने० |४|४|१२१।। र: कखप-पौ ।१।३।५|| र: पदान्ते ।१।३।५३॥ रक्तानित्यवर्णयोः ।७।३।१८।। रक्षदुञ्छतो: ।६।४।३०॥ रङ्को: प्राणिनि वा ।६।३।१५। रज:फलेमलाद् ग्रह: ।५।१।९८|| रथवदे ।३।२।१३१।। रथात्सादेश्च वोठ्ङ्गे ।६।३।१७५।। रदादमूर्च्छम-च ।४।२।६९।। रध इटि तु-व ।४।४।१०१॥ रभलभशक-मिः ।४।१।२१।। रभोऽपरोक्षाशवि ।४।४।१०२।। रम्यादिम्य:-रि ।५।३।१२६।। रघुवर्णान्नो-रे ।२।३।६३।। रहस्यमर्या-गे।७४।८३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198