Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१४५
बिडबिरी-च ।७।१।१२९|| बिदादेवृद्धे ।६।११४१|| बिभेतेीष् च ।३।३।९२।। बिल्वकीयादेरीयस्य ।२।४।९३।। ब्रह्मणः ।७४।५७|| ब्रह्मणस्त्वः |७/१७७|| ब्रह्मणो वदः ।५।१।१५६।। ब्रह्मभ्रूणवृ-प् ।५।१।१६१।। ब्रह्महस्तेि-सः ।७।३।८३।। ब्रह्मादिभ्यः ।५।१।८५|| ब्राह्मणमाण-द्यः ।६।२।१६।। ब्राह्मणाच्छंसी ।३।२।११।। ब्राह्मणाद्वा ।६।१।३५।। ब्राह्मणान्नाम्नि |७।१।१८४|| ब्रुवः ।५।११५१|| ब्रूग: पञ्चानां-श्च ।४।२।११८।। ब्रूतः परादिः ।४।३।६३।। भक्ताण्ण: ७||१७|| भक्तौदनाद्वाणिकट् ।६।४।७२।। भक्षेहिँसायाम् ।२।२।६।। भक्ष्यं हितमस्मै ।६।४।६९॥ भजति ।६।३।२०४॥ भजो विण् ।५।१।१४६।। भञ्जिभासिमिदो घुर: ।५।२।७४।। भर्छौं वा ।४।२।४८।। . भद्रोष्णात्करणे ।३।२।११६।।
भर्गात् त्रैगर्ते ।६।१।५१॥ भर्तुः तुल्यस्वरम् ।३।१।१६२।। भर्तुसन्ध्यादेरण् ।६।३।८९।। भर्त्सने पर्यायेण ।७।४।९०|| भवते: सिज्लुपि ।४।३।१२।। भवतोरिकणीयसौ ।६।३।३०॥ भवत्वायू-र्थात ७/२।९।। भविष्यन्ती ।५।३।४|| भविष्यन्ती-हे ।३।३।१५।। भवे ।६।३।१२३॥ भव्यगेयजन्य-नवा ।५।१/७|| भस्रादेरिकट् ।६।४।२४। भागवित्तिता-वा ।६।१।१०५।। भागाद्येकौ ।६।४।१६०॥ भागिनि च-भिः ।२।२।३७|| भागेऽष्टमाज्ञः ।७।३।२४।। भाजगोण-शे ।२।४।३०।। भाण्डात्समाचितौ ।३।४।४०|| भादितो वा ।२।३।२७॥ भान्नेतु: ।७।३।१३३।। भावकर्मणोः ।३।४।६८|| भावघञो-णः ।६।१११४।। भाववचना: ।५।३।१५।। भावाकों : ।५।३।१८॥ भावादिम: ।६।४।२१|| भावे ।५।३।१२२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198