Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१४१
पुरंदरभगंदरौ ।५।१।११४।। पुराणे कल्पे ।६।३।१८७॥ पुरायावतोर्वर्त्तमाना ।५।३।७।। पुरुमगधकलिङ्ग-दण् ।६।१।११६।। पुरुषः स्त्रिया ।३।१।१२६।। पुरुषहृदयादसमासे ।७१/७०।। पुरुषात् कृत-यञ् ।६।२।२९।। पुरुषाद्वा ।२।४।२५।। पुरुषायु-वम् ।७।३।१२०॥ पुरुषे वा ।३।२।१३५॥ पुरोऽग्रतोऽग्रे सर्तेः ।५।१।१४०।। पुरोडाश-टौ ।६।३।१४६|| पुरो नः ।६।३।८६।। पुरोऽस्तमव्ययम् ।३।११७॥ पुव इत्रो दैवते ।५।२।८५।। पुष्करादेर्देशे ।७२।७०॥ पुष्यार्थाढ़े पुनर्वसुः ।३।१।१२९।। पुस्पौ ।४।३।३।। पूगादमुख्य-द्रिः ।७।३।६०।। पूक्लिशिभ्यो नवा ।४।४।४५।। पूड्यजः शानः ।५।२।२३।। पूजाचार्यक-य: ।३।३।३९।। पूजास्वते: प्राक् टात् ।७३।७२।। पूतक्रतुवृषा-च ।२।४।६०॥ पूदिव्यञ्चेर्ना-ने ।४।२।७२।। पूरणाद् ग्रन्थ-स्य ७१।१७६।।
पूरणाद्वयसि ।७।२।६२॥ पूरणा दिकः ।६।४।१५९॥ पूरणीभ्यस्तत्-प् ।७।३।१३०।। पूर्णमासोऽण् ।७।२।५५|| पूर्णाद्वा ।७।३।१६६।। पूर्वकालैक-लम् ।३।१।९०॥ पूर्वपदस्था-ग: ।२।३।६४।। पूर्वपदस्य वा ।७।३।४५॥ पूर्वप्रथमा-ये।७४/७७|| पूर्वमनेन-न् ।७।१।१६७|| पूर्वस्याऽस्वे स्वरे०।४।११३७।। पूर्वाग्रेप्रथमे ।।४।४९।। पूर्वात् कर्तुः ।५।१।१४१|| पूर्वापरप्र-रम् ।३।१११०३।। पूर्वापराध-ना ।३।१।५२।। पूर्वापरा-धुस् ।७।२।९८|| पूर्वावराध-षाम् ।७।२।११५।। पूर्वाह्ला-नट् ।६।३।८७|| पूर्वाह्ना-कः।६।३।१०२।। पूर्वोत्तर-क्थ्न: ।७।३।११३।। पृथिवीमध्यान्-स्य ।६।४।१५६।। पृथिव्या ञाऽञ् ।६।१।१८।। पृथिवीसर्व-श्वाञ् ।६।१।१८|| पृथुमृदु-र: ।७।४।३९|| पृथ्वादेरिमन्वा ।७१।५८॥ पृषोदरादयः ।३।२।१५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198