________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१४१
पुरंदरभगंदरौ ।५।१।११४।। पुराणे कल्पे ।६।३।१८७॥ पुरायावतोर्वर्त्तमाना ।५।३।७।। पुरुमगधकलिङ्ग-दण् ।६।१।११६।। पुरुषः स्त्रिया ।३।१।१२६।। पुरुषहृदयादसमासे ।७१/७०।। पुरुषात् कृत-यञ् ।६।२।२९।। पुरुषाद्वा ।२।४।२५।। पुरुषायु-वम् ।७।३।१२०॥ पुरुषे वा ।३।२।१३५॥ पुरोऽग्रतोऽग्रे सर्तेः ।५।१।१४०।। पुरोडाश-टौ ।६।३।१४६|| पुरो नः ।६।३।८६।। पुरोऽस्तमव्ययम् ।३।११७॥ पुव इत्रो दैवते ।५।२।८५।। पुष्करादेर्देशे ।७२।७०॥ पुष्यार्थाढ़े पुनर्वसुः ।३।१।१२९।। पुस्पौ ।४।३।३।। पूगादमुख्य-द्रिः ।७।३।६०।। पूक्लिशिभ्यो नवा ।४।४।४५।। पूड्यजः शानः ।५।२।२३।। पूजाचार्यक-य: ।३।३।३९।। पूजास्वते: प्राक् टात् ।७३।७२।। पूतक्रतुवृषा-च ।२।४।६०॥ पूदिव्यञ्चेर्ना-ने ।४।२।७२।। पूरणाद् ग्रन्थ-स्य ७१।१७६।।
पूरणाद्वयसि ।७।२।६२॥ पूरणा दिकः ।६।४।१५९॥ पूरणीभ्यस्तत्-प् ।७।३।१३०।। पूर्णमासोऽण् ।७।२।५५|| पूर्णाद्वा ।७।३।१६६।। पूर्वकालैक-लम् ।३।१।९०॥ पूर्वपदस्था-ग: ।२।३।६४।। पूर्वपदस्य वा ।७।३।४५॥ पूर्वप्रथमा-ये।७४/७७|| पूर्वमनेन-न् ।७।१।१६७|| पूर्वस्याऽस्वे स्वरे०।४।११३७।। पूर्वाग्रेप्रथमे ।।४।४९।। पूर्वात् कर्तुः ।५।१।१४१|| पूर्वापरप्र-रम् ।३।१११०३।। पूर्वापराध-ना ।३।१।५२।। पूर्वापरा-धुस् ।७।२।९८|| पूर्वावराध-षाम् ।७।२।११५।। पूर्वाह्ला-नट् ।६।३।८७|| पूर्वाह्ना-कः।६।३।१०२।। पूर्वोत्तर-क्थ्न: ।७।३।११३।। पृथिवीमध्यान्-स्य ।६।४।१५६।। पृथिव्या ञाऽञ् ।६।१।१८।। पृथिवीसर्व-श्वाञ् ।६।१।१८|| पृथुमृदु-र: ।७।४।३९|| पृथ्वादेरिमन्वा ।७१।५८॥ पृषोदरादयः ।३।२।१५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org