________________
१४२
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
पृष्ठाद्य: ।६।२।२॥ पृभृमाहाङामिः ।४।१।५८॥ पैङ्गाक्षीपुत्रादेरीय: ।६।२।१०२।। पैलादेः ।६।११४२।। पोटायुवति-ति ।३।१।१११॥ पौत्रादि वृद्धम् ।६।१।२।। प्याय: पी।४।११९१|| प्रकारे जातीयर् [७२।७५।। प्रकारे था ।७।२।१०२।। प्रकृते मयट् ।७।३।१॥ प्रकृष्टे तमप् ।७।३।५।। प्रघणप्रघाणौ गृहांशे ।५।३।३५।। प्रचये नवा-स्य ।५।४।४३।। प्रजाया अस् ।७।३।१३७|| प्रज्ञादिभ्योऽण् ।७।२।१६५।। प्रज्ञापर्णोद-लौ ।७।२।२२।। प्रज्ञाश्रद्धा-र्णः ।७।२।३३।। प्रणाय्यो नि-ते ।५।१।२३।। प्रतिजनादेरीनञ् ।७।१।२०॥ प्रतिज्ञायाम् ।३।३।६५|| प्रतिना पञ्चम्या: ।७२।८७|| प्रतिपथादिकश्च ।६।४।३९।। प्रतिपरोऽनो-वात् ।७।३।८७।। प्रतिश्रवण-गे।७।४।९४॥ प्रते: ।४।१।९८|| प्रते: स्नातस्य सूत्रे ।२।३।२१।।
प्रतेरुरस: सप्तम्या: ।७।३।८४।। प्रतेश्च वधे ।४।४।९४|| प्रत्यनोर्गुणा-रि ।२।२।५७|| प्रत्यन्ववात्सामलोम्नः ।७।३।८२।। प्रत्यभ्यते: क्षिपः ।३।३।१०२।। प्रत्यय:-दे: ।७४।११५|| प्रत्ययस्य ७।४।१०८|| प्रत्यये ।२।३।६।। प्रत्यये च ।।३।२।। प्रत्याङः श्रु-नि ।२।२।५६।। प्रथमाद-छः ।१।३।४॥ प्रथमोक्तं प्राक् ।३।१।१४८॥ प्रभवति ।६।३।१५७|| प्रभूतादि-ति ।६।४।४३॥ प्रभृत्यन्यार्थ-रैः ।२।२।७५।। प्रमाणसमासत्त्योः ।५।४।७६।। प्रमाणान्मात्रटू ।७।१।१४०॥ प्रमाणीसंख्याड्डः ।७।३।१२८|| प्रयोक्तृव्यापारे णिग् ।३।४।२०।। प्रयोजनम् ।६।४।११७॥ प्रलम्भे गृधिवञ्चेः ।३।३।८९।। प्रवचनीयादयः ।५।११८|| प्रशस्यस्य श्रः ।७/४॥३४॥ प्रश्नाख्याने वेञ् ।५।३।११९।। प्रश्ना विचा-र: ।७४।१०२|| प्रश्ने च प्रतिपदम् ।७।४।९८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org