________________
१४४
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
प्रियः ।३।१११५७|| प्रियवशाद्वदः ।५।१।१०७॥ प्रियसुखं-छ ।७।४।८७|| प्रियसुखादा-ल्ये ।७।२।१४०॥ प्रियस्थिर-न्दम् ।७।४।३८|| पुसृल्वोऽक: साधौ ।५।१।६९।। प्रेक्षादेरिन् ।६।२।८०॥ प्रैषानुज्ञावसरे-म्यौ ।५।४।२९।। प्रोक्तात् ।६।२।१२९॥ प्रोपादारम्भे ।३।३।५१॥ प्रोपोत्सं-णे ७४/७८॥ प्रोष्ठभद्राजाते ।७।४।१३।। प्लक्षादेरण् ।६।२।५९|| प्लुताद्वा ।१।३।२९॥ प्लुतोऽनितौ ।१।२।३२॥ प्लुप् चादा-दे: ।७।४।८१।। प्वादेह्रस्व: ।४।२।१०५॥ फलबर्हाच्चेनः ।७२।१३।। फलस्य जातौ ।३।१।१३५।। फले ।६।२।५८|| फल्गुनीप्रो-भे ।२।२।१२३।। फल्गुन्याष्टः ।६।३।१०६।। फेनोष्मबाष्प-ने ।३।४।३३॥ बन्धे घञि नवा ।३।२।२३।। बन्धेर्नाम्नि ।५।४/६७|| बन्धौ बहुव्रीहौ ।२।४।८४॥
बलवातदन्त-ल: ।७।२।१९।। बलवातादूल: ७१।९१|| बलादेर्यः ।६।२।८६॥ बलिस्थूले दृढः ।४।४।६९।। बष्कयादसमासे ।६।१।२०॥ बहिषष्टीकण् च ।६।१।१६।। बहुगणं भेदे ।१।१४०॥ बहुलं लुप् ।३।४।१४॥ बहुलम् ।५।१।२।। बहुलमन्येभ्यः ।६।३।१०९।। बहुलानुराधा-लुप् ।६।३।१०७|| बहुविध्वरु-द: ।५।१११२४।। बहुविषयेभ्यः ।६।३।४५॥ बहुव्रीहे:-ट: ।७।३।१२।। बहुष्वस्त्रियाम् ।६।१।१२४।। बहुष्वेरी: ।२।११४९।। बहुस्वरपूर्वादिकः ।६।४।६८॥ बहूनां प्रश्ने वा ७३५४॥ बहोर्डे ।७।३।७३।। बहोर्णीष्ठे भूय् ७४|४|| बहोर्धासने ।।२।११२॥ बह्वल्पार्था-प्शस् ।७।२।१५०॥ बाढान्तिक-दौ ।७।४।३७॥ बाहूर्वादेर्बलात् ।७।२।६६।। बाह्वन्तक-म्नि ।२।४।७४॥ बाह्वादिभ्यो गोत्रे ।६।१॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org