________________
१३४
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
नपुंसकस्य शिः ।१।४।५५।। नपुंसकाद् वा |७३।८९॥ न पुंवन्निषेधे ।३।२७१|| न प्राग्जितीये स्वरे ।६।११३५।। न प्रादिरप्रत्ययः ।३।३।४|| न बदनं संयोगादिः ।१।१।५॥ नमस्पुरसो-स: ।२।३।१॥ नमोवरिवश्चित्रडो-र्ये ।३।४।३७|| न यि तद्धिते ।२१६५|| न राजन्य-के ।२।४।९४॥ न राजाचार्य-ष्ण: ।७।१।३६।। न रात् स्वरे ।१।३।३७॥ नरिका मामिका ।२।४।११२।। नरे ।३।२।८०॥ न वञ्चेर्गतौ ।४।१।११३॥ नवभ्य:-वा ।१।४।१६।। न वमन्तसंयोगात् ।२।१।१११।। नवयज्ञादयोऽ-न्ते ।६।४।७३॥ न वयो य ।४।११७३॥ नवा क्वणयमहसस्वनः ।५।३।४८।। नवाऽखित्कृद-त्रे: ।३।२।११७|| नवा गुण:-रित् ।७।४।८६।। नवाण: ।६।१।१४२।। नवादीन-स्य ।७।२।१६०।। नवाद्यानि शतृ-पदम् ।३।३।१९।। नवापः ।२।४।१०६।।
नवा परोक्षायाम् ।४।४।५|| नवा भावारम्भे।४।४।७२॥ नवा रोगातपे ।६।३।८२।। नवा शोणादेः ।२।४।३१॥ नवा सुजथैः काले ।२।२।९६।। नवा स्वरे ।२।३।१०२।। न विंशत्यादि-न्तः ।३।१।६९।। न वृद्धिश्चा-पे ।४।३।११|| न वृद्भयः ।४।४/५५|| नवैकस्वराणाम् ।३।२।६६। नश: शः ।२।३।७८॥ न शसदद-नः ।४।१।३०॥ न शात् ।।३।६२।। न शिति ।४।२।२।। नशेर्नेश् वाङि ।४।३।१०२।। नशो धुटि ।४।४।१०९|| नशो वा ।२।११७०|| न विजागृशस्-त: ।४।३।४९|| न संधिः ।१।३।५२।। न संधिङीय-स्क्लु कि ।७।४।१११|| न सप्तमीन्द्वादि० ।३।१।१६५।। न सर्वादिः ।।४।१२॥ नसस्य ।२।३।६५|| न सामिवचने ।७।३।५७|| न स्तं-र्थे ।१।१।२३॥ नस्नासिका-द्रो ।३।२।९९||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org