Book Title: Siddhhemchandrashabdanushasanam
Author(s): Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan

View full book text
Previous | Next

Page 159
________________ १३४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । नपुंसकस्य शिः ।१।४।५५।। नपुंसकाद् वा |७३।८९॥ न पुंवन्निषेधे ।३।२७१|| न प्राग्जितीये स्वरे ।६।११३५।। न प्रादिरप्रत्ययः ।३।३।४|| न बदनं संयोगादिः ।१।१।५॥ नमस्पुरसो-स: ।२।३।१॥ नमोवरिवश्चित्रडो-र्ये ।३।४।३७|| न यि तद्धिते ।२१६५|| न राजन्य-के ।२।४।९४॥ न राजाचार्य-ष्ण: ।७।१।३६।। न रात् स्वरे ।१।३।३७॥ नरिका मामिका ।२।४।११२।। नरे ।३।२।८०॥ न वञ्चेर्गतौ ।४।१।११३॥ नवभ्य:-वा ।१।४।१६।। न वमन्तसंयोगात् ।२।१।१११।। नवयज्ञादयोऽ-न्ते ।६।४।७३॥ न वयो य ।४।११७३॥ नवा क्वणयमहसस्वनः ।५।३।४८।। नवाऽखित्कृद-त्रे: ।३।२।११७|| नवा गुण:-रित् ।७।४।८६।। नवाण: ।६।१।१४२।। नवादीन-स्य ।७।२।१६०।। नवाद्यानि शतृ-पदम् ।३।३।१९।। नवापः ।२।४।१०६।। नवा परोक्षायाम् ।४।४।५|| नवा भावारम्भे।४।४।७२॥ नवा रोगातपे ।६।३।८२।। नवा शोणादेः ।२।४।३१॥ नवा सुजथैः काले ।२।२।९६।। नवा स्वरे ।२।३।१०२।। न विंशत्यादि-न्तः ।३।१।६९।। न वृद्धिश्चा-पे ।४।३।११|| न वृद्भयः ।४।४/५५|| नवैकस्वराणाम् ।३।२।६६। नश: शः ।२।३।७८॥ न शसदद-नः ।४।१।३०॥ न शात् ।।३।६२।। न शिति ।४।२।२।। नशेर्नेश् वाङि ।४।३।१०२।। नशो धुटि ।४।४।१०९|| नशो वा ।२।११७०|| न विजागृशस्-त: ।४।३।४९|| न संधिः ।१।३।५२।। न संधिङीय-स्क्लु कि ।७।४।१११|| न सप्तमीन्द्वादि० ।३।१।१६५।। न सर्वादिः ।।४।१२॥ नसस्य ।२।३।६५|| न सामिवचने ।७।३।५७|| न स्तं-र्थे ।१।१।२३॥ नस्नासिका-द्रो ।३।२।९९|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198