________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१२७
तमिस्रार्णवज्योत्स्नाः ।७।२।५२।। तयोवौ-याम् ।७।४।१०३।। तयोः समू-षु ।७।३।३॥ तरति ।६।४।९॥ तरुतृणधान्य-त्वे ।३।१।१३३।। तव मम डसा ।।श१५॥ तवर्गस्य श्च-ौ ।१।३।६०।। तव्यानीयौ।५।१।२७|| तसिः ।६।३।२१।। तस्मै भृता-च ।६।४।१०७|| तस्मै योगादेः शक्ते ।६।४।९४।। तस्मै हिते ।७।१।३५॥ तस्य ।७११५४॥ तस्य तुल्ये कः ७१।१०८|| तस्य वापे ।६।४।१५१।। तस्य व्याख्या-त् ।६।३।१४२।। तस्येदम् ।६।३।१६०।। तस्याहे-वत् ।७।१।५१।। तादर्थे ।२।२।५४|| ताभ्यां वा-त् ।२।४।१५।। तारका वर्णका-त्ये ।२।४।११३।। तालाद्धनुषि ।६।२।३२।। तिककितवादौ द्वन्द्वे ।६।१।१३१।। तिकादेरायनिञ् ।६।१।१०७॥ तिक्कृतौ नाम्नि ।५।१७१।। ति चोपान्त्या-दुः ।४।१।५४।।
तित्तिरिवर-यण् ।६।३।१८४।। तिरसस्तिर्यति ।३।२।१२४।। तिरसो वा ।२।३।२॥ तिरोऽन्तौ ।३।१।९।। तिर्यचापवर्गे ।५।४।८५॥ तिर्वा ष्ठिवः ।४।१।४३।। तिलयवादनाम्नि ।६।२।५२॥ तिवां णव: परस्मै ।४।२।११७|| तिलादिभ्य:-ल: ७१।१३६।। तिष्ठतेः ।४।२।३९।। तिष्ठग्वि-य: ।३।१।३६।। तिष्यपुष्ययोर्भाणि ।२।४।९०॥ तीयं ङित्-वा ।१।४।१४।। तीयशम्ब-डाच् ।७।२।१३५।। तीयाट्टीकण्-चेत् ।७।२।१५३।। तु: ।४।४।५४॥ तुदादेः शः ।३।४।८१॥ तुभ्यं मह्यं ड्या ।२।१।१४।। तुमर्हादिच्छायां-नः ।३।४।२१।। तुमश्च मन: कामे ।३।२।१४०।। तुमोर्थे भा-त् ।२।२६१॥ तुरायणपा-ने ।६।४।९२|| तुल्यस्थाना-स्व: ।१।१।१७।। तुल्यार्थस्तृतीयाष० ।२।२।११६।। तूदीवर्मत्या एयण् ।६।३।२१८॥ तूष्णीकः ।६।४।६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org