________________
१२६
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
णौ सन्डे वा ।४।४।२७|| ण्योऽतिथे: ।७।१।२४।। तं पचति द्रोणाद्वाञ् ।६।४।१६१।। तं प्रत्यनो-लात् ।६।४।२८|| तं भाविभूते ।६।४।१०६॥ त: सौ स: ।२।१।४२॥ तक्षः स्वार्थ वा ।३।४/७७|| तत: शिट: ।१।३।३६।। तत आगते ।६।३।१४९।। ततोऽस्या: ।१।३।३४|| ततो ह-र्थः ।१।३।३।। तत्पुरुषे कृति ।३।२।२०॥ तत्र ।७।११५३।। तत्र कृत-लब्ध-ते ।६।३।९४।। तत्र कसुकानौ-त् ।५।२।२।। तत्र घटते-ष्ठः ।७।१।१३७|| तत्र नियुक्ते ।६।४/७४|| तत्र साधौ ।७।१।१५॥ तत्रादाय मि-व: ।३।१।२६।। तत्राधीने ।७।२।१३२।। तत्राहोरात्रांशम् ।३।१।९३॥ तत्रोद्धृते पात्रेभ्यः ।६।२।१३८।। तत्साप्यानाप्या-श्च ।३।३।२१।। तद् ।७।११५०॥ तदः से:-र्था ।१।३।४५॥ तदन्तं पदम् ।११।२०॥
तदत्रास्ति ।६।२।७०॥ तदत्रास्मै वा-यम् ।६।४।१५८॥ तदर्थार्थेन ।३।१।७२।। तदस्य पण्यम् ।६।४/५४|| तदस्य सं-तः ।७।१।१३८॥ तदस्यास्त्य-तुः ।७।२।१।। तद्धितः स्वर-रे ।३।२।५५|| तद्धितयस्वरेऽनाति ।२।४।९२।। तद्धिताकको-ख्या: ।३।२।५४|| तद्धितोऽणादिः ।६।१।१।। तद्भद्रायुष्य-षि ।२।२।६६॥ तद्यात्येभ्यः ।६।४।८७|| तद्वति धण् ।७।२।१०८॥ तद्वेत्त्यधीते ।६।२।११७|| तद्युक्ते हेतौ ।२।२।१००।। तन: क्ये।४।२।६३।। . तनुपुत्राणु-क्ते ।७।३।२३।। तनो वा ।४।१।१०५।। तत्रादचि-ते ।७।१।१८३॥ तन्भ्यो वा-श्च ।४।३।६८|| तन्व्यधीण-त: ।५।११६४॥ तप: कर्चनुतापे च ।३।४।९।। तपसः क्यन् ।३।४।३६।। तपेस्तपःकर्मकात् ।३।४।८५॥ तप्तान्ववाद्रहसः ।७।३।८१॥ तमर्हति ।६।४।१७७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org