________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१२५
ज्योतिषम् ।६।३।१९९।। ज्योत्स्नादिभ्योऽण् ।७।२।३४।। ज्वलह्वलमल-वा ।४।२।३२।। जिख्णमोर्वा ।४।४।१०६।। त्रिच ते पद-च ।३।४।६६।। भिणवि घन् ।४।३।१०१|| त्रिदार्षादणिञोः ।६।१।१४०।। णिति ।४।३।५०॥ ञ्णिति घात् ।४।३।१००॥ ट: पुंसि ना ।१।४।२४।। टनण् ।५।१।६७|| टस्तुल्यदिशि ।६।३।२१०॥ टाङसोरिनस्यौ ।१।४।५।। टाङयोसि य: ।२।११७|| टादौ स्वरे वा ।१।४।९२|| टौस्यनः ।२।१।३७|| टौस्येत् ।१।४।१९॥ ट्धेघ्राशाछासो वा ।४।३।६७|| ट्धेश्वेर्वा ।३।४/५९॥ ट्वितोऽथु: ।५।३।८३॥ डकश्चाष्टाच-णाम् ।६।४।८४।। डतरडतमौ-श्ने ।७४/७६।। डतिष्ण:-प् ।१।४।५४|| डत्यतु संख्यावत् ।१।१।३९।। डाच्यादौ ।७।२।१४९।। डाच्लोहिता-षित् ।३।४।३०॥
डित्यन्त्यस्वरादेः ।२।१।११४॥ डिद्वाण् ।६।२।१३६।। डिन् ।७।१।१४७|| डीयश्व्यैदितः क्तयोः ।४।४।६१।। ड्न: स:-श्वः ।१।३।१८।। ड्वितस्त्रिमक्-तम् ।५।३।८४।। ढस्तड्ढे ।१।३।४२।। णकतचौ ।५।१४८॥ णश्च विशवसो-वा ।६।१।६५।। णषमसत्परे स्यादि० २।११६०॥ णस्वराघोषा-श्च ।२।४।४॥ णावज्ञाने गमुः ।४।४।२४।। णिज् बहुलं-षु ।३।४।४२।। णिद्वान्त्यो णव् ।४।३।५८॥ णिन् चावश्य-र्थे ।५।४।३६।। णिवेत्त्यास-न: ।५।३।१११।। णिश्रिद्रमुकम:-ङः ।३।४।५८॥ णिस्तोरेवाऽणि ।२।३।३७|| णिस्नुयात्मने-त् ।३।४।९२।। णेरनिटि ।४।३।८३॥ णेर्वा ।२।३।८८॥ णोऽन्नात् ।७।१।१०॥ णौ क्रीजीङ: ।४।२।१०॥ णौ ङसनि ।४।११८८।। णौ दान्त-शान्त-प्तम् ।४।४।७४।। णौ मृगरमणे ।४।२।५१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org