________________
१२४
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
जयिनि च ।६।३।१२२॥ जरत्यादिभिः ।३।११५५॥ जरसो वा ।१।४।६०॥ जराया ज-च ।७३।९३|| जराया ज-वा ।२।१२३॥ जस इ: ।१।४।९।। जस्येदोत् ।१।४।२२॥ जस्विशे-नये ।२।१।२६।। जागु: ।५।२।४८॥ जागुः किति ।४।३।६।। जागुरश्च ।५।३।१०४।। जागुर्बिणवि ।४।३।५२॥ जाग्रुषसमिन्धेर्नवा ।३।४।४९।। जाज्ञाजनोऽत्यादौ ।४।२।१०४।। जातमहद्-यात् ।७।३।९५।। जातिकालसुखा-वा ।३।१।१५२।। जातिश्च णि-तद्धि-रे ।३।२।५१|| जातीयैकार्थेऽच्चे: ।३।२।७०॥ जातुयद्यदायदौ स० ।५।४।१७|| जाते ।६।३।९८|| जाते: सम्पदा च ।७।२।१३१।। जातेरयान्त-त् ।२।४।५४॥ जातेरीय: सामान्य० ७६।१३९।। जातौ ।७४।५८|| जातौ राज्ञः ।६।१।९२।। जात्याख्यायां-वत् ।२।२।१२१।।
जायापतेश्चि-ति ।५।१।८४।। जायाया जानिः ।७३।१६४|| जासनाट-याम् ।२।२।१४।। जिघ्रतेरिः ।४।२।३८॥ जिविपून्यो-ल्के ।५।११४३॥ जिह्वामूला-य: ।६।३।१२७|| जीण्दृक्षि-थ: ।५।२।७२।। जीर्णगोमूत्रा-ले ।७।२।७७॥ जीवन्तपर्वताद्वा ।६।१।५८॥ जीविकोपनि-म्ये ।३।१।१७॥ जीवितस्य सन् ।६।४।१७०|| जभ्रमवम-वा ।४।१।२६।। जुनश्चः क्त्वः ।४।४।४१।। जृषोऽतृ: ।५।१।१७३।। जेर्गि: सन्परोक्षयोः ।४।१।३५।। ज्ञः ।३।३।८२॥ ज्ञप्यायो ज्ञीपीप्० ।४।१।१६।। ज्ञानेच्छाचार्था-न ।३।११८६।। ज्ञानेच्छाचार्थत्री-क्त: ।५।२।९२।। ज्ञीप्सास्थेये ।३।३।६४॥ ज्ञोऽनुपसर्गात् ।३।३।९६।। ज्यश्च यपि ।४।१।७६।। ज्यायान् ।७।४।३६।। ज्याव्यधः क्ङिति ।४।१।८१।। ज्याव्येव्यधिव्यचि०।४।११७१।। ज्योतिरायु-स्य ।२।३।१७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org