________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१२३
चरेष्टः ।५।१११३८|| चर्मण्यञ् ।७।१।४५।। चर्मण्वत्य-त् ।२।१।९६।। चर्मशुन:-चे।७।४।६४।। चर्मिवर्मि-रात् ।६।१।११२।। चर्मोदरात्पूरेः ।५।४/५६।। चलशब्दार्था-त् ।५।२।४३।। चल्याहारार्थेङ्-नः ।३।३।१०८|| चवर्गद-रे ।७।३।९८।। चहण: शाठ्ये ।४।२।३१॥ चातुर्मास्यं-च ।६।४।८५|| चादयोऽसत्त्वे ।१।१।३१।। चादि:-नाङ् ।१।२।३६।। चाय: की: ।४।१।८६।। चार्थे द्वन्द्वः सहोक्तौ ।३।१।११७|| चाहहवैवयोगे ।२।१।२९।। चिक्लिदचक्नसम् ।४।१।१४॥ चितिदेहा-दे: ।५।३।७९|| चितीवार्थे ।७।४।९३॥ चिते: कचि ।३।२।८।। चित्ते वा ।४।२।४१॥ चित्रारेवती-याम् ।६।३।१०८।। चित्रे ।५।४।१९॥ चिरपरुत्प-स्त्नः ।६।३।८५|| चिस्फुरोर्नवा ।४।२।१२।। चीवरात्परिधार्जने ।३।४।४१।
चुरादिभ्योऽण् ।६।४।११०॥ चूर्णमुद्गा -णौ ।६।४।७॥ चे: किर्वा ।४।१।३६|| चेलार्थात् क्नोपे: ।५।४।५८॥ चैत्रीकार्तिकी-द्वा ।६।२।१००॥ चोरादेः ।७।१।७६।। च्चौ क्वचित् ।३।२।६०|| च्ळ्यर्थे काप्या-ग: ।५।३।१४०।।. च्व्यर्थे भृशादेः स्तोः ।३।४।२९।। छगलिनो णेयिन् ।६।३।१८५।। छदिर्बलेरेयण् ।७।१।४७|| छदेरिस्मन्त्रट क्वौ ।४।२।३३।। छन्दसो यः ।६।३।१४७|| छन्दस्यः ।६।३।१९७।। छन्दोगौ-घे ।६।३।१६६।। छन्दोऽधीते वा ।७।१।१७३।। छन्दोनाम्नि ।५।३।७०॥ छाशोर्वा ।४।४।१२।। छेदादेर्नित्यम् ।६।४।१८२।। जङ्गल-वा ।७।४।२४।। जण्टपण्टात् ।६।११८२॥ जनशो न्युपान्त्ये०।४।३।२३।। जपजभदहदश-शः ।४।११५२।। जपादीनां पो व: ।२।३।१०५।। जभः स्वरे ।४।४।१००॥ जम्ब्वा वा ।६।३।६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org