________________
१२८
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
तूष्णीकाम् ।७।३।३२।। तूष्णीमा ५/४/८७|| तृणादेः सल् ।६।२।८१|| तृणे जातौ ।३।२।।१३२।। तृतीयस्य पञ्चमे ।१।३।१।। तृतीया तत्कृतैः ।३।१।६५।। तृतीयान्तात्-गे ।१।४।१३|| तृतीयायाम् ।३।११८४॥ तृतीयाल्पीयस: ।२।२।११२।। तृतीयोक्तं वा ।३।१।५०॥ तृन्नुदन्ता-स्य ।२।२।९०॥ तृन् शीलधर्मसाधुषु ।५।२।२७॥ तृप्तार्थपूरणा-शा ।३।१।८५॥ तृषिधृषिस्वपो नजिङ् ।५।२।८०।। तृस्वसृ-र ।१४।३८|| तृहः श्नादीत् ।४।३।६२।। तृत्रपफलभजाम् ।४।१।२५।। ते कृत्या : ।५/११४७|| तेन च्छन्ने रथे ।६।२।१३१।। तेन जित-त्सु।६।४।२।। तेन निवृत्ते च ।६।२।७१।। तेन प्रोक्ते ।६।३।१८१॥ तेन वित्ते-णो ।७।११७५।। तेन हस्ताद्यः ।६।४।१०१।। तेर्ग्रहादिभ्यः ।४।४।३३॥ ते लुग्वा ।३।२।१०८॥
तेषु देये ।६।४।९७॥ तो वा ।७।२।१४८॥ तौ माङयाक्रोशेषु ।५।२।२१।। तौ मुमो-स्वौ ।१।३।१४।। तौ सनस्तिकि ।४।२।६४|| त्यजयजप्रवचः ।४।१।११८।। त्यदादिः ।३।१।१२०॥ त्यदादिः ।६।११७|| त्यदादेर्मयट् ।६।३।१५९|| त्यदाद्यन्यसमा-च ।५।१।१५२।। त्यदामेन-ते ।२।१।३३।। त्यादिसर्वादे:-ऽक् ।७।३।२९।। त्यादेः सा-न ७४/९१॥ त्यादेश्च प्र-पप् ।७।३।१०॥ त्यादौ क्षेपे ।३।२।१२६।। त्रने या ।४।४।३|| त्रन्त्यस्वरादेः ।७४।४३।। त्रपुजतो: षोऽन्तश्च ।६।२।३३।। त्रप् च ।७२।९२॥ त्रसिगृधि-क्नु: ।५।२।३२॥ त्रिंशद्विशते-र्थे ।६।४।१२९।। त्रिककुद् गिरौ ।७।३।१६८।। त्रिचतुरस्-दौ ।२।१।१॥ त्रीणि त्रीण्यन्य-दि ।३।३।१७/ त्रेस्तृ च ।७।१।१६६।। त्रेस्त्रयः ।।४।३४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org