________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१२९
श-चात्वारिंशम् ।६।४।१७४॥ त्वते गुणः ।३।२।५९।। त्वमहं-कः ।२।१।१२।। त्वमौ प्र-न् ।२।१।११।। त्वे ।।४।१००॥ त्वे वा ।६।१।२६।। थे वा ।४।१।२९॥ थो न्थ् ।१।४।७८|| दंशसञ्जः शवि ।४।२।४९।। दंशेस्तृतीयया ।५।४।७३।। दंशेस्त्र: ।५।२।९०॥ दक्षिणाकडङ्गर-यौ ।६।४।१८१|| दक्षिणापश्चा-त्यण् ।६।३।१३|| दक्षिणेर्मा व्याधयोगे ।।३।१४३।। दक्षिणोत्तराच्चातस् ।७२।११७|| दगुकोशल-दिः ।६।१।१०८।। दण्डादेर्यः ।६।४।१७८|| दण्डिहस्ति-ने [७४|४५|| दत् ।४।४।१०॥ दध्न इकण् ।६।२।१४३।।। दध्यस्थि-न् ।१।४।६३।। दध्युर:स-ले: ।७।३।१७२।। दन्तपादना-वा ।२।१११०१।। दन्तादन्नतात् ।७।२।४०॥ दम्भः ।४।१।२८|| दम्भो धिप्धीप् ।४।१।१८।।
दयायास्कास: ।३।४।४७|| दरिद्रोऽद्यतन्यां वा ।४।३।७६।। दर्भकृष्णाग्निशर्म-त्स्ये ।६।१।१५७|| दशनावोदै-थम् ।४।२।५४|| दशैकादशादिकश्च ।६।४।३६।। दश्वाङ: ।५।११७८॥ दस्ति ।३।२।८८॥ दागोऽस्वास्यप्रसार० ।३।३।५३।। दा-ट्धेसिशद-रु: ।५।२।३६।। दाण्डाजिनि-कम् ।७।१।१७१॥ दामः संप्रदा-च ।२।२।५२|| दामन्यादेरीय: ।७।३।६७|| दाम्नः ।२।४।१०॥ दाश्वत्साह्वन्मीढ्वत् ।४।१।१५।। दिक्पूर्वपदादनाम्नः ।६।३।२३।। दिक्पूर्वात्तौ ।६।३।७१|| दिक्शब्दात्तीर-र ।३।२।१४२।। दिक्शब्दा-म्या: ।७।२।११३।। दिगधिकं संज्ञा-दे ।३।१।९८। दिगादिदेहांशाद्यः ।६।३।१२४|| दितेश्चैयण वा ।६।१।६९।। दिद्युद्ददृज्ज-प: ।५।२।८३।। दिव औः सौ ।२।१।११७॥ दिवस् दिव:-वा ।३।२।४५|| दिवादे: श्यः ।३।४।७२|| दिवो द्यावा ।३।२।४४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org