________________
रमलांगादिरय संग्रह ।
He was a Gora
कायिकं कायोपशमिकं वेदकौपशमिकं चं शासनीयं ॥ पञ्चविधं च सूत्रं, प्रज्ञप्तं वीतरागैः ॥ २ ॥
वीतरागोए पांच जातनुं सम्यकत्व कर्तुं बे ते या प्रकारे क्षायिक, क्षायोपशमिक, वेदक, पशमिक ने सास्वादन. ॥ २ ॥
निसग्गुवएसरुई, आणरुई सुत्त बीयरुईमेव ॥ अभिगम विथ्थाररुई, किरिया संखेव धम्मरुई ॥ ३ ॥
निसर्गोपदेशरुचिः आज्ञारुचिः सूत्र वीज रुचिरेव ॥
निगम विस्तार रुचिः क्रिया संक्षेप धर्मरुचिः ॥ ३ ॥
निसर्गरुची, उपदेशरुची, सूत्ररुची, बीजरुची, श्रनिगमरुची, विस्ताररुची, क्रियारुची, संक्षेपरुची अने धर्मरुची या दश प्रकारनी रुची जीवने होय छे. ॥ ३ ॥
आगमसुअ आणा धारणा य, जीयं च होइ ववहारो ॥ केवलमणोहि चउदस, दस नव पुवि पुढमध्य ॥ ४ ॥
आगम श्रुताऽऽज्ञा धारणा, च जितश्च भवति व्यवहारः ॥ केवल मनोsवधि चतुर्दश, दश नव पूर्वी प्रथमोऽत्र ॥ ४ ॥
॥ २७ ॥