Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
६
सर्वसिद्धान्तस्तवः
पाद्यतया जीवादयः पदार्था इति स्थानान्यधिकारविशेषास्तथाहितओ इंदा पन्नत्ता-तं जहा देविंदे असुरिंदे मणुस्सिंदे ।
[स्थानांग ३-१(१२७)] चत्तारि सूरा पन्नता तं जहा-खंतिसूरे तवसूरे दाणसूरे जुद्धसूरें ।
[स्थानांग ४-१(३१७)] पंचविहा अचित्तवाउकाइआ पन्नत्ता-तं जहा-अक्कंते धंते पीलिए सरिराणुमएं संमुत्थिए
[(स्थानांग ५०३ (४४४)] पंचहि ठाणेहिं जीवा दुलहबोहिअत्ताए कम्मं पकरंति । तं जहाअरहंताणं अवन्नं वयमाणे, अरहंतपण्णतस्स धम्मस्स, आयरियउवज्झायाणं, चाउवन्नस्स संघस्सरे, विविक्कतवबंभचेराणं अवन्नं वयमाणे ।
[(स्थानांग ५-२ (४२६)] नवहिं ठाणेहिं रोगप्पत्ति सिआ । अच्चासणाए अहिआसणाए अनिद्दयाए अइजागरियाए उच्चानिरोहेणं पासवणनिरोहेण अद्धागमणेणं भोअणपडिकुलणयाए इंदियत्थकोवणयाए [( स्थानांग ९- (६६७)]
कहण्णं भंते जीवा सुहं कम्मं बंधंति ? । गोअमा ! सम्मइंसणसुद्धीए, पसत्थमण-वयणकायजोएणं, इंदियनिग्गहेणं, कोहविजयेणं, धम्मसुक्कज्झाणेणं, आयरियउवज्झाय-६साहु-साहम्मिअभत्तीए, दाणसीलतवभावणप्पभावणाए, वेरग्गेणं, निस्संगेणं, संविभागेणं । "इच्चेइहिं दसहिं ठाणेहिं जीवा सुहं कम्मं बंधति । इत्यादयः ।
एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तुनि यत्र तस्मै स्थानाङ्गाय अहं नमामि। विवक्षातः कारकाणि इति न्यायात् स्थानाङ्गायेति सम्प्रदानम् ॥१२॥ [मू०] तत्तत्सङ्ख्याविशिष्टार्थप्ररूपणपरायणम् ।
संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम् ॥१३॥ (अनुष्टुप्)

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69