Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
२४
सर्वसिद्धान्तस्तवः
षट्-सप्त-पङ्क्ति -विंशति-षट्गुणसप्त-प्रकारकल्पानाम् । विस्तारयिता कल्पितफलदः स्तात् पञ्चकल्पो नः ॥३६॥ लेभे यद्व्यवहारेणाधुनान्त्येनापि मुख्यता । तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ॥३७॥ अञ्चामि पञ्चजनवप्रमाणाचामाम्लसाध्यं कुमतैरबाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥३८॥ नियुक्तिभाष्यवार्तिकसङ्ग्रहणीचूर्णिटिप्पनकटीकाः । सर्वेषामप्येषां चेतसि निवसन्तु नः सततम् ॥३९॥ परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाभेदम् । ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥४०॥ यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्याऽनवद्यविधिसाध्या ॥४१॥ वन्दे विशेषणवती सम्मतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्ड-सिद्धप्राभृत-वसुदेवहिण्डीश्च ॥४२॥ कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिरचितानि । समयसुधाम्बुधिपृषतान् परिचिनुमः प्रकरणानि चिरम् ॥४३॥ व्याकरणछन्दोऽलङ्कृति-नाटक-काव्य-तर्क-गणितादि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥४४॥ सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृतिं पञ्चनमस्कृतिं च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमन्त्रं च नमस्करोमि ॥४५॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां, गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः । वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता, स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥४६॥
...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69