Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
सर्वसिद्धान्तस्तवः
अपिशब्दात्शब्दतोऽपि ॥२६॥ [मू०] कालादिकुमाराणां महाहवारम्भसम्भृतैर्दुरितैः ।
दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥२७॥(आर्या)
(अव०) काला० कालादिदशकुमाराणां चेटककोणि(क)वैरे' महाहवारम्भसम्भृतैः= महायुद्धारम्भोपार्जितैर्दुरितैः२=पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिर्याभिस्ता निरयावलिका विजेषीरन्-विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥२७॥ [ मू०] पद्मादयः कल्पवतंसभूय
मुपेयिवासः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥२८॥ ( उपेन्द्रवज्रा)
(अव०) पद्मा० श्रेणिकराजवंश्याः पद्मादयः शमीशा=ऋषयः सुकृतैः कल्पवतंसभूयं देवत्वं' उपेयिवासः प्राप्ताः यत्रोदिताः कथिताः, ताः कल्पवतंसिकाः वयम् उपास्महे।
सोहम्मीसाणकप्पजाणि' कप्पठाणाणि ताणि कप्पवडिंसयाणि तेसु जे जेण तवविसेसेण उववन्ना इड्डि वा पत्ता सवित्थरं वन्निज्जति । याभिर्ग्रन्थपद्धतिभिस्ताः कल्पाः ॥२८॥ [मू०] चन्द्रसूर्यबहुपुत्रिकादिभि,
यंत्र संयमविराधनाफलम् । भुज्यमानमगृणाद् गणाधिपः? पुष्पिताः शमभिपुष्पयन्तु ताः ॥२९॥ (रथोद्धता) (अव०) चन्द्र० यत्र संयमविराधनायाः फलं चन्द्रसूर्यो राजानौ

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69