Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 6
________________ Teaching Point: (i) वर्ण सम्मेलनम् declension (ii) साधु प्रथमः ईश-वन्दना पाठः सखा द्रविणम् संकेतः सकल भानुः तम् विधुः तरुः फल कल्याणम् त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुः च सखा त्वमेव । त्वमेव विद्या द्रविणम् त्वमेव, त्वमेव सर्वम् मम देव-देव । VIDullu हे ईश्वर ! त्वम् दयालुः असि । त्वम् कृपालुः असि । त्वम् गुरूणामपि गुरुः । साधवः अपि त्वामेव अर्चन्ति । तव संकेतेन एव सकलानि कार्याणि चलन्ति । भानुः तव आज्ञया तपति । विधुः अपि तव संकेतम् पालयति । हे प्रभो ! वायुः अपि तव आज्ञाम् विना न चलति । तरवः अपि तव कृपया एव फलन्ति । हे ईश्वर ! त्वम् भक्तान् रक्षसि दुष्टान् च दण्डयसि । अस्मभ्यम् विद्याम् यच्छ। अस्माकम् मतिः शक्तिः च देशस्य कल्याणाय भवतु। वयम् त्वाम् नमामः ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 132