________________
Teaching Point: (i) वर्ण सम्मेलनम्
declension (ii) साधु
प्रथमः
ईश-वन्दना
पाठः
सखा द्रविणम् संकेतः सकल भानुः तम् विधुः तरुः फल कल्याणम्
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुः च सखा त्वमेव । त्वमेव विद्या द्रविणम् त्वमेव, त्वमेव सर्वम् मम देव-देव ।
VIDullu
हे ईश्वर ! त्वम् दयालुः असि । त्वम् कृपालुः असि । त्वम् गुरूणामपि गुरुः । साधवः अपि त्वामेव अर्चन्ति ।
तव संकेतेन एव सकलानि कार्याणि चलन्ति । भानुः तव आज्ञया तपति । विधुः अपि तव संकेतम् पालयति । हे प्रभो ! वायुः अपि तव आज्ञाम् विना न चलति । तरवः अपि तव कृपया एव फलन्ति ।
हे ईश्वर ! त्वम् भक्तान् रक्षसि दुष्टान् च दण्डयसि । अस्मभ्यम् विद्याम् यच्छ। अस्माकम् मतिः शक्तिः च देशस्य कल्याणाय भवतु।
वयम् त्वाम् नमामः ।