Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंदेह- मः, 'संखाणत्ति ' संख्याने संकलितव्यवकलितादिगणितस्कंधे सुपरिनिष्टित इति योगः, कचित् । या०
‘संखाणे' इत्यनंतरं सिकाणे' ति दृश्यते, तत्र शिदामणति प्रतिपादयति, शिदणमाचारोपदेशशास्त्रं, तत्र पमंगवेदकत्वमेव व्यनक्ति, 'सिककप्पेत्ति ' शिदा चादरस्वरूपनिरूपकं शास्त्रं, कल्पश्च तथाविधयझादिसमाचारप्रतिपादकं शास्त्रमेवेति, शिदाकल्पं, तत्र व्याकरणे शब्दशास्त्रल दणशास्त्रे, बंदसि पद्यवचनलदाणनिरूपके, निरुक्ते पदभंजनेन शब्दनिरुक्तिप्रतिपादके. 'जोसा मयणेत्ति' अयवयदंडकधातुः, सर्वे गत्यर्था झानार्थी शति ज्योतिषां प्रहादीनामयने झाने ज्यो. तिःशास्ने श्त्यर्थः, अन्येषु च बहुषु 'बंभणएसुत्ति' ब्राह्मणकेषु वेदव्याख्यानरूपेषु ब्राह्मणसंबंधित षु ब्राह्मणहितेषु शास्त्रेष्वागमेषु वा 'सुपरिठिएयावित्ति' सुनिष्णातश्चापि नविष्यति, ' क्वचित् । बनमएसु' इत्यनंतरं 'परिवायएसु नएसु' इत्यपि दृश्यते, तत्र परिवाजकदर्शनप्रमिथेषु नये. वाचारेषु न्यायशास्त्रेषु वेति, ज्ञेयं, ' तं जरालाणमित्यादि ' तमिति यस्मादेवं तस्मादारादिवि. शेषणाः स्वप्ना — स्तुमेत्ति ' त्वया दृष्टा इति निगमनं, ‘शति कटुत्ति' इति भणित्वा न्यो भू. योऽनुबंदत्यनुमोदयति, ‘एवमेयमित्यादि ' एवमेतदिति. प्रतिवचने प्रत्ययाविष्करणमेतदेव स्फुट
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 156