Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह दय ३ नोग ४ हिंसा ५ दोषदर्शनहेतुजन्मानो विषयोपरमरूपाः पंच, ताश्च पार १ सुपार १ पार ! पार ३ अनुत्तमांनः ४ उत्तमांनसंझा इति नव तुष्टयः, अष्टौ च सिध्यः, तवाध्यात्मिकाधिभौति| काधिदैविकलदणदुःखत्रय विघातात्मिकास्तिस्रः सिष्यो मुख्यास्ताश्च प्रमोदमुदितमोदमाननामन्नि र्गीयंते, तदुपाय नृताश्च पंचगौण्यस्तवाध्यात्मिकविद्याध्ययनं १ शब्दतोऽर्थशानं २ न्यायेन तत्परीदणान्मननं ३ गुर्वादिसुहृत्प्राप्तिः । विवेकख्यातिशुद्लिदणं दानं ५ चेति, एताश्च गौणसिध्यस्तार १ सुतार ५ तारतार ३ रम्यक ४ सदामुदितसंझाः । अत्र च सिधिरूपादेया, विपर्ययाशक्तितुष्टयस्तु हेया इति, सर्वमीलने पंचाशद् बुधिसर्गनेदा दश च चूलिकार्थाः, अर्चित्वादय इति षष्टिः, पदार्थास्तथा च राजवार्तिकं-प्रधानास्तित्वमेकत्व-मर्थवत्त्वमथान्यता ।। पाराथ्ये च तथा नैक्यं । वियोगो योग एव च ॥ १॥ शेषवृत्तिरकर्तृत्वं । चूलिकार्था दश स्मृताः ॥ विपर्ययः पंचविधस्तथोक्ता नव तुष्टयः ।। २ ॥ करणानामसामर्थ्य-मष्टाविंशतिधा मतं ।। इति षष्टिः पदार्याना-मटन्निः सह सिधिनिः॥३॥ ति. एतद्विशेषव्याख्यानं तत्वकौमुद्यादिभ्योऽवसेयं, श्ह पुनस्कृतत्वानोच्यते, इति प्रकृतमेव प्रस्तु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 156