Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह दास नन्मानप्राप्त शयुच्यते, प्रमाणं तु स्वांगुनाष्टोत्तरशतांगुलोच्यता, यदाह-'जलदोण | च्या० मन्नारं । सुमुहाइं समूसिन जो न च ॥ माणुम्माणपमाणं । तिविहं खबु लकणं नेयं' ।। ॥१॥सुमुहाईति' सुमुखानि हादशांगुलप्रमाणानि, नवभिर्गुणितानि अष्टोत्तरशतमंगुलान नवति, शेषपुरुषलदणं एतत्; तीर्थकरास्तु विंशत्यंगुलशतमाना भवंति, तेषां हि मस्तके द्वादशां. गुलमुष्णीषं भवतीति; ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णान्यन्यूनानि सुजातानि सुनिष्पन्नानि स र्वाणि अंगानि शिरःप्रभृतीनि यस्मिंस्तत्तथाविधं सुंदरमंगं शरीरं यस्य स तथा तं, शशिवत् सौम्य याकारो यस्य स तथा तं, कांतं कमनीयमत एव प्रियं दृष्ट्टणां दर्शनरूपं यस्य स तथा तं, अत एव सुरूपं शोभनरूपमिति. 'सेवियाणं दारए' श्यादि, णं वाक्यालंकारायः, सोऽपित्र दारक उन्मुक्तबालभावः संजाताष्टवर्षः, विणाय परिणयमित्तत्ति ' विज्ञातं विज्ञानं परिणतमात्रं यस्य स तथा. कचि ‘विमयपरिणयमित्तत्ति' पाठस्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च, बुट्या दिपरिणामवानेव विझकपरिणतमात्रः, इह मात्रशब्दो बुट्यादिपरिणामस्याऽभिनवत्वख्यापनपरः यौवनमनुप्राप्तः, “रिनवेयजनवेयसामवेयश्रथवणवेयत्ति' श्द षष्टीबहुवचनलोपदर्शनात् ऋग्वेदः । For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 156