Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह- जहंसगतिसदृश्या गत्या · जएणं विजएणं' श्यादि कचित् पठ्यते. तत्रजपः परैरनभिभूयमानता व्या० प्रतापवृषिश्च. विजयः परेषामसहमानानामनिन्नवः, अथवा जयः स्वदेशे, विजयः परदेशे. आसबा बास्वस्था गतिजनितश्रमाऽनागत् , वीसला ' विश्वस्ता संदोभाऽनावादनु सुका, 'सुहापएवरगया' सुखेन सुखं वा शुनं वा आसनवरं गता या सा तथा. करयचेत्यादि, करतलान्यां प्र. रिगृहीत अात्तः करतलपरिगृहीतः, तं शिरस्यावर्त्तनं प्रादविण्येन परिजमणं यस्य स शिरस्यावः तं, शिरसा प्राप्तं श्त्यन्ये, दशनखमंजलिं मुकुलितकमलाकारं मस्तके कृत्वा एवमवादीत्, देवाणु पियत्ति, हे देवानां प्रिय सुन्नग, अथवा देवानप्यनुरूपं प्रीणातीति देवानुप्रियः, तस्य संबोधनं हे देवानुप्रिय, किं महो' इत्यादि. मन्ये इति वितर्कार्थे निपातः, को मन्ये कल्याणकफलवृत्तिवि. शेषो भविष्यतीति. सोचत्ति. श्रुत्वा श्रोत्रेणाकर्य निशम्य हृदयेनावधार्य. “सुमिणुग्गरं करेति' स्वप्नावग्रहमर्थावग्रहतः, तत ईहां तदर्थपर्यालोचनलदणामनुप्रविशति. 'अपणोत्ति' आत्मसंबंधित ना खानाविकेन सहजेन मतिपूर्वेणानिनिबोधिकप्रनवेन बुधिविझानेन मतिविशेषभूतोत्पात्तिकमादिबुधिरूपपरिवेदेन, अथवा बुद्धिः सांप्रतदर्शिनी, विज्ञानं पूर्वापरार्यविभावकमतीतानागतवस्तुविष. For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 156