Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह-| कालं भगवान जानाति, च्यवमानस्तु न जानाति, च्यवनस्यैकसामयिकत्वेन सूनावात् . छानस्थि । पा. कझानोपयोगस्य च जघन्यतोऽप्यांतर्मुहुर्तिकत्वात् च्यवनकालं नगवान जानाति च्युतस्तु जानाति च्युतोऽस्मीति, पूर्वभवायातझानत्रयसभावात्. जं रणिति. यस्यां रजन्यां सुत्तजागरत्ति, सुप्तजागरा नातिजाग्रती, श्रत एवाह-नहीरमाणी नहीरमाणी वारंवारमीपनि गछंतीत्यर्थः. श्मेयारूवे. त्ति, श्मान महास्वमानितिसंबंधः, एतदेव वर्णितस्वरूपं रूपं येषां स्वप्नानां. न कविकृतं न्यूनमधि वा ते तथा तान्, जसले इत्यादि, दारान प्रधानान कल्याणान कल्याणानां शुभसमृषिविशेषाणां कारणत्वात्. कल्यं वा नीरोगत्वमति गमयंति इति कल्याणाः तानिति, शिवानुपद्रवोपशम हेतुत्वातु, धन्यान धनावहत्वात. मंगव्यान मंगले दुरितोपशमे माधुवान् . सश्रीकान् सशोभानिति, ग. यवसहगाथा ' गजवृषन्नसिंहाः प्रतीताः, अनिषेक इति श्रियः संबंधी. दाम पुष्पमाला, शशिदिनकरौ प्रतीतो. ध्वजः पताका. कुंनो घटः, पद्मोपलदितं सरः पद्मसरः. सागरः समुद्रः. विमानं देवा. नां भवनं प्रासादः. रत्नोच्चयो रत्नभृतं स्थालं. शिखि निधूमो वह्निः, यो देवलोकादवतरति तन्माता विमानं पश्यति. यस्तु नरकादुधृत्योत्पद्यते तन्माना नवनमिति चतुर्दशैवैते स्वमाः. विमानन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 156