Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च्या०/ श्वासावपररात्र संदेह- सेहिं ' इत्यादौ तृतीया सप्तम्यर्थे, यावत् — वीइकतेहिंति ' पूवरत्तावरत्तकालसमयंमित्ति, पूर्वरात्र | श्वासावपररात्रश्च पूर्वरात्राऽपररात्रः, स एव काललदाणः समयो, न तु सामाचारादिलदाणः, पूर्वरा| वाऽपररात्रकालसमयस्तत्र मध्यरात्रे इत्यर्थः. श्ह चार्षत्वादेकरेफलोपे पुवरत्तावरत्तेत्युक्तं, अपरात्रशब्दो वायं, अ: गते सर्व गतमितिन्या- यादपगता रात्रिरपरातः, कचिच 'अद्वरत्तावरत्तेति ' पाठः तत्र चाराततदणो योऽपररातस्तत्रेलि ज्ञेयं. पंचहत्तरीए वासेहिंति, तत्र हासप्ततिवर्षाणि नावन बायुस्तनिर्वाणानंतरं च वर्पवयं साछी श्चाष्टौ मासाश्चतुर्थारकः, जोगमुवागएणंति, अर्थाच्चंडेणेति, आहारवकंतीएत्ति, याहारापकांतेन देवाहारपरित्यागेन, शरीरापक्रांत्या वैक्रियशरीरत्यागेन अथवा थाहारव्युत्क्रांत्या पूर्वाहारोत्पादेन, म. नुष्योचिताहारग्रहणेनेत्यर्थः, एवमन्यदपि पदद्वयं, 'कुचिसि ' कुदौ — गप्नत्ताए ' गर्भतया व्युक्रांत नत्पन्नः, 'चश्सामित्ति' यद्यपि देवानां पएमासावशेषायुषां, माव्यम्लानिः कल्पवृदपकंपः । श्रीहीनाशो वाससां चोपरागः ॥ दैन्यं तंा कामरागांगभंगौ। दृष्टोतिर्वेपथुश्चाऽरतिश्च ।। १॥ | इति नावा जायंते, तथापि तीर्थकरसुराः पुण्योत्कर्षादिझानकांत्यादियुक्ता भवतीति च्यवन नविष्य For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 156