Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह त्वात्, प्रतिपूर्ण सकलस्वांशसमन्वितत्वात पार्णमासीचंऽमंडलवत्. केवलवरनाणदंसणेति, केवल या. मसहाय मत एव वरं झानं च दर्शनं चेति ज्ञानदर्शनं, ततः प्राक्पदान्यां कर्मधारयः, तत्र ज्ञानं विशेषावबोधरूपं, दर्शनं सामान्यावबोधरूपमिति. गिहाणंति, ग्रीष्मस्य, या ग्रीष्मशब्दः स्त्रीलिंगो बहुवचनांतश्च, ठीपकेणंति दिनरात्रिन्यामहोरालस्योनयपदात्वात् षष्ट्या अहोरात्रस्य रात्रौ, कचितु छठीदिवसेणंति व्यक्त एव पाठः. तत्र च दिवसशब्देन तिथिरुच्यते. महाविजयेत्यादि, महान विजयो यत्र तथाविधं च तत् पुष्पोत्तरं पुष्पोत्तरसंझं च, तदेव प्रवरेषु श्रेष्टेषु पुंडरीकं विमानानां मरये नत्तमत्वात्. वीससागरोवमध्यिान ' श्त्यनंतरं कचित् ‘ानकएणं नवकएणं, विश्कएणंति' दृश्यते. तत्रायुर्देवायुष्कं, नवो देवगतिः, स्थितिराहारो वैक्रियशरीरेऽवस्थानं वा, तेषां क्षयेण, अस्यां वाचनायामत्तरत्र याहारवक्कंतीए इत्यादौ व्यत्क्रांतिशब्दो वक्ष्यमाणयत्योत्पादार्थ व्याख्येयः, अन्यथा पौनरुत्यं स्यात्. 'अणंतरं चयं चश्त्तत्ति' अव्यवहितं च्यवं च्यवनं चित्ता कृत्वेत्यर्थः, अथवाऽनंतरं देवानवसंबंधिनं चयं शरीरं त्यक्त्वा विमुच्य 'श्हेवत्ति' देशतः प्रत्यासन्ने, न पुनरसंख्येयत्वाङांबूहीपानामन्यतेति नावः. 'दोहियत्ति' मुनिसुव्रतनेम्योः ‘पंचहत्तरीए बा. For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 156