Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गंदेह यं श्त्यर्थः, तयोः समाहारेण बुधिविज्ञानेन, अर्थावग्रहं स्वप्नफलनिश्चयं करोति, ततोऽवादीन. । ज्या वारुग्गेत्यादि, ग्रारोग्यं नीरोगता, तुष्टिः संतोषः, दीर्घायुश्चिरजीवित्वं, अर्थवान श्यादिषु " | नविष्यतीति शेषो दृश्यः. एवं खद्युत्ति, एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नादारकं प्रजनिष्यसीति संबंधः, सोपसर्गत्वात सकर्मको जनिः, 'बहुपमिपुन्नाणं' अतिपूर्णेषु षष्ट्याः सप्तम्यर्थत्वात् . अर्ड मष्टमं येषु तान्यर्धाष्टमानि, तेषु रात्रिंदिवेष्वहोरात्रेषु व्यतिक्रांतेषु — अहीणेत्यादि ' अहीनान्यन्यूनानि, लक्षणतः प्रतिपूर्णानि स्वरूपतः पंचापींद्रियाणि यस्तिथाविधं शरीरं यस्य म तथाः तं लकणवंजएगुणोववेयमिति ' लदाणानि स्वस्तिकचत्रादन, व्यंजनानि मषतिलकादीनि. तेषां यो गुणः प्रशस्तता, तेनोपपेतो युक्तो यः स तथा तं. जप अप इति इतिशब्दत्रयस्य स्थाने श. कंध्वादिदर्शनानुपपेत इति स्यात्, अथवा सहजं लदणं पश्चाचं व्यंजनं. गुणाः सौन्नाग्यादयः. 'माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरमिति' तत्र मानं जलद्रोणप्रमाणता, कथं? जलस्यातिभृते कुंडे प्रमानव्यपुरुषे निवेशिते यालं निस्सरति. तद्यदि द्रोणमानं स्यात्तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानमर्छन्नारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्य:भारं तुलतिन | For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 156