Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir व्या० संदेह | वनयोरेकतरदर्शनादिति. ' दहतुहेत्यादि ' हृष्टतुष्टाऽत्यर्थ तुष्टाऽथवा हृष्टा विस्मिता, तुष्टा तोषवी, 'चित्तमादियत्ति चित्तेनानंदिता, यानंदितं वा चित्तं यस्याः सा चित्तानंदिता. मकारः प्राकृतवात्, अथवा हृष्टं विस्मितं तुष्टं तोषवञ्चित्तं यत्र तत्तथा तद्यथा जवत्येवमानंदिता. त्र्याणंदिया६ दियति पाठे तु ईषन्मुखसौम्यता दिनावैनंदिता समृद्धिमुपगता ततश्च नंदिता समृद्रतरनामुपागता, प्रीतिर्मनसि यस्याः सा प्रीतिमनाः परमं सौमनस्यं जातमस्याः सा परमसौमनस्थिता, द वन विसर्पविस्तारयायि हृदयं यस्याः सा तथा सर्वाणि प्राय एकार्थिकान्येतानि प्रमोदप्रकर्षणतिपादनार्थत्वात् स्तुतिरूपत्वाच्च न दुष्टानि, यदाह-वक्ता दर्पभयादिनि - राक्षिप्तमनास्तथास्तुव निंदन ॥ यत्पदमसकृद्ब्रूयात् । तत्पुनरुक्तं न दोषाय ॥ १ ॥ इति, धारानिर्जलधरवारिधाराभिरादतं हतं वा त्वं तत्कदेवपुष्पं, तदिव समुल्लसितानि रोमाणि कूपेषु रोमरंध्रेषु यस्याः सा तथा. 'सुमिणोगादं करेत्ति. ' स्वप्नानां स्मरणं करोति. विशिष्टफललाभारोग्यराज्यादिकं विभावयतीत्यन्ये, तुरियमित्यादि ' खतिं मानसौत्सुक्याभावेन, चपलं कायतः, मंत्रांतनयाऽच लतया, ' अवलंबया एत्ति ' क्वचित् पाठः तत्राऽविलंवितयाऽविचिन्नया, 'रापदंसस रिएत्ति' रा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 156