Book Title: Sanatan Jain
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 363
________________ 3 अनादि निधनाः सर्वे ज्ञानदर्शन लक्षणाः || २ || ( जीवतत्व ) तत्र नष्टाष्टकर्माणः प्राप्ताष्टगुणसंपदः । त्रिलोकपूजितो मुक्त त्रिलोara निवासिनः ॥ ३ ॥ संसारिणो द्विधा जीवाः स्थावराश्च तथा त्रमाः । द्वितीयेऽपि प्रजायंते पूर्णापूणा स्तथा द्विधा ॥ ५ ॥ एकाक्षाः स्थावरा जीवा पंचधा परिकीर्तिताः । पृथिवी सलिल तेजो मारुतं च वनस्पतिः ॥ ८ ॥ मता द्वित्रिचतुःपंचें द्वियाश्च त्रसदायिकाः । पंचाक्षा द्विविधा स्तत्र धर्माधर्मनमः कालपुहलापरिकीर्तितः । संज्ञसंज्ञी विकल्पतः ॥ १० ॥ આ જીવેાના ભેદ. अजीवाः पंचसूत्र સનાતન જેન (लवतत्व.) रुपयोगविवर्जिताः ॥ २८ ॥ આ અવેાના ભેદ. वाक्कायमनः कर्म 1. योगोसावाश्रवः स्मृतः । (આશ્રવતત્વ) कर्माश्रवत्यनेनेति शब्दशास्त्रविशारदैः ॥ ३८ ॥ ये गृह्यंते पुद्गलाः कर्मयोग्या क्रोधायाञ्चनै रैप बंधः ॥ (घतत्व.) यादृष्टे बजतत्वं कषायो भाए बंधस्य हेतोः ॥ ५४ ॥ भोक्तव्यं भोजर गौड दक्षि । (સંવતત્વ) Shree Sudharmaswami Gyanbhandar-Umara, Surat भाव द्रव्यविकल्पेन [ भार्थीन द्विविधः कृतसंवरैः ॥ ५८ ॥ पूर्वोपार्जितक मेक देशसंक्षय लक्षणाः । (निर्माशतत्व) सविपाका विपाका च । द्विविधा निर्जरा मता ॥ ६२ ॥ वितप्यमान स्तपसा शरीरी पुराक्रतानामुपयाति शुद्धिम् । न धायमानः कनकोपलः किं सप्तार्चिषा शुध्यति कश्मलेभ्यः ॥ ६५ ॥ निसर्गतो गच्छति लोकमस्तकं कर्मक्षया नंतरमेव चेतनः । (भाक्षतत्व) धर्मास्तिकायेन समीरतो नभः समीरने नैवरजश्च यः क्षणात् ॥ ६८ ॥ इमे पदार्थाः कथिता महर्षिभि यथायथं सप्त निवेशिता हृदि । विनिर्मलां तत्वचि वितन्वत जिनोपदेशा इव पापहारिणां ॥७२ આ પ્રમાણે પહેલા એ પરિચ્છેદમાં નર્જન્મ અને ધર્મ માહાત્મ્ય કહીને ત્રીજામાં ધનુ મક્ષ જે સમ્યકત્વ તેનુ' વિવેચન સપ્તતત્વ સાથે नाच्यु छे. ત્રીજા પરિચ્છેદમાં એકાંતમતવાદી જે જી વનું આસ્તિકય કબૂલ કરતા નથી, જે પર લેાકને માનતા નથી, જે સત્તુ વીતરાગ સીવાય सोली, भांस लक्ष, भद्यपानासम्त (शास्त्र વગેરે) ઠેકાણે દેવત્વની યેાજના કરે છે, જે કુદેવને પૂજે છે, તેનું એકદમ અને સક્ષેપમાં खंडन यु छे. योधामां भद्य, मांस, भध, રાત્રિભેાજન નિંદ્ય છે, એટલે તેના ત્યાગ કરवानुं ह्युं छे, पांयभामा यत्रत- अहिंसा, सत्य, भयार्य, परस्त्री त्याग भने परिग्रह प्रभाष्य; त्रष्य गुष्युव्रत-हित अनर्थ भ्मने ભાગેાપભેગ પરિણામ; ચાર શિક્ષાવ્રત–દેશાવકાશિક, સામાયિક, પ્રેષાપવાસ અને વૈયાવૃત્ય www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412