Book Title: Sanatan Jain
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
૩૫ર સનાતનજન.
[ माय पीतुन. भान यु ना ये पियाथा ( गति स्थायी मरुद्विदहनो दहनोऽपि जातु માલુમ પડે છે, અસ્તુ. આ ગ્રંથમાં મઘ, માંસ लोभानलस्तुन कदाचिद दाहकः स्यात् भयुत्या परेनु वान श्राशयाना (५. स्त्री-उद्गन्ध प्रबंधां परमसुखरसां નાં વર્ણન સાથે સારું સામ્ય ધરાવે છે.
कोकिलालापजल्पा તેથી કદાચિત કવિએ શ્રાવકાચાર, અને સુભા- पुष्पस्रक्सौकुमार्यो कुसुमशरवधूं પિત રત્ન સંદેહ એ બંને ગ્રંથો એક વર્ષમાં
रूपतो निर्जयन्तीम् । પૂર્ણ કરેલા હોય ! પણ આ સંબંધી બીજો सौरव्यं सर्वेन्द्रियाणामभिमतमभितः પુરાવો જોઈએ.
कुर्वती मानसेटम् આ સુભાષિત રત્નસંદેહમાંના સુભાષિત सत्सौम्या लभन्ते कृतसुकृतवशाः કાવ્ય સ્વરૂપ સમજવા માટે અહીં કેટલાક
कामिनी मर्त्य मुख्याम् ॥ मस धु:
गरी देहार्धमीशो हरिरपि कमला मांग-असुरसुरनराणां
नीतवानत्र वक्षो यो न भोगेषु तृप्तः
यत्संगालोख्यमिच्छुः सरसिजनिल कथमपि मनुजानां
योऽपार्ध वश्त्रो बभूव । तस्य भोगेषु तृप्तिः ।
गीर्वाणानामधीशो दशशतभगता जलनिधि जलपाने
माप्तवानस्तधैर्यः यो न जातो वितृष्णः
सा देवानामपीष्टा मनसि सुवदना तुणशिखरगताम्भः
वर्तते नु न कस्य ॥ पानतः किं स तृप्येत् ॥
कृत्याकृत्ये न वेत्ति त्यजति गुरुवची मदमदनकषाया
नीचवाक्यं करोति रातयो नोपशांता
लज्जालुत्वं जहाति व्यसनमति महद् नच विषयविमुक्ति
गाहते नन्दिनीयम्। जन्मदुःखान्न भीतिः।
यस्यां शक्तो मनुष्यो निखिलगुणरिपोन तनुसुखविरागो
माननीयोऽपि लोक विद्यते यस्य जन्तो
सानर्थानां निधानं वितरतु युवतिः भवति जगति दिक्ष
किं सुखं देहभाजाम् ॥ स्तस्य भुक्त्यै न मुक्त्यै ॥ का च श्रीः श्रोणिबिंबे स्रवदुदरपुरा अप-भ्रूभंगभंगुरमुखो विकराल रूपो
वस्तिखद्वारवाच्ये रक्तेक्षणो दशनपीडितदंतवासः। लक्ष्मीः का कामिनीनां कुचकलशयुगे त्रासं गतोऽपि मनुजो जन निंद्यवेषः
मांसपिंडस्वरूपे । क्रोधेन कम्पिततनुर्भुवि राक्षसो वा का कान्ति नेत्रयुग्मे जलकलुषजुषि रूपेश्वरत्वकुलजाति तपो वलशा--
श्लेष्मरक्तादिपूर्णे नाष्ट दुःसहमदाकुलबुद्धिरज्ञः। का शोभा वक्त्रगर्ते निगदत यदहो यो मन्यतेऽहमिति नास्ति परोधिकोऽपि मोहिनस्ताः स्तुवन्ति ॥
मानात्स नीचकूलमेति भवाननेकान् विनश्वरमिदं धपुसोम-शीतो रविर्भवति शीतरुचिः प्रतापी
युबति मानसं चंचलं स्तब्धं नभी जलनिधिः सरिदम्बुतृप्तः भुजंग कुटिलो विधिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412