________________
४८३
छट्ठो भवो ]
भणियं - जइ एवं, ताकि न अंजेसि । चंडरुद्देण भणियं - 'नत्थि उदयं' ति । लच्छीए भणि:- 'अहं देमि' | चंडरुद्देण भणियं - 'जीवाविओ भोईए' । दिन्नमुदयं । दुवैहिं पि' अंजियाई लोयणाई | भणिया एसा - सुन्दरि, अणोणिए सत्यवाहपुत्तंमि न तए गंतव्वं ति । पडिस्सुयमिमीए । मुक्कं रणभंड धरणतमीवे । ठियाई एगदेसे |
पहाया रयणी । उट्ठओ धरणो । गहिओ आरक्खिहि । निहालियं रयणमंड, उवलद्धं च तस्स समोवे । तओ नीणिओ देवउलाओ । बद्धो ख एसो । चितियं च णेण । हंत किमेयं ति । अहवा न किंचि अन्नं; अवि य पडिकूलस्स विहिणो वियम्भियं ति । पडिकूले य एयंमि अमयं पि हु विसं, रज्जू वि य किण्हसप्पो, गोप्पयं पि सायरो, अणू वि य गिरी, मूसयविवरं पिरसादलं, सुयणो वि दुज्जणो, सुओवि वइरी, जाया वि भुजंगी, पयासो वि अंधयारं, खंती व कोहो मद्दवं पि माणो, अज्जवं पि माया, संतोसो वि लोहो, सच्चं पि अलियं, पिधं पि फरसं, क्लत्तंपि ( मित्तं पि) वेरिओति । ता कि इमिणा वि चितिएणं । एयस्स वसवत्तिणा न तीरए अन्नहा वट्टिउं । इमाओ
'उष्ट्रिकायां' (पात्रविशेषे ) । लक्ष्म्या भणितम् - यद्येवं ततः किं नाञ्जयसि ? चण्डरुद्रेण भणितम्नास्त्युदकमिति । लक्ष्म्या भणितम् -'अहं ददामि । चण्डरुद्रेण भणितम् - जीवितो भवत्या' । दत्तमुदकम् । द्वाभ्यामपि अञ्जिते लोचने । भणिता चैषा । सुन्दरि ! अनीते सार्थवाहपुत्रे न त्वया गन्तव्यमिति । प्रतिश्रुतमनया । मुक्तं रत्नभाण्डं धरणसमीपे । स्थिता वेकदेशे ।
प्रभाता रजनी । उत्थितो धरणः । गृहीत आरक्षकैः । निभालितं रत्नभाण्डम्, उपलब्धं च तस्य समीपे । ततो नीतो देवकुलाद्, बद्धः खल्वेषः । चिन्तितं च तेन - हन्त किमेतदिति । अथवा न किञ्चिदन्यत्, अपि च प्रतिकूलस्य विधेर्विजृम्भितमिति । प्रतिकूले चैतस्मिन् अमृतमपि खलु विषम्, रज्जुरपि च कृष्णसर्पः, गोष्पदमपि सागरः, अणुरपि च गिरिः, मूषकविवरमपि रसातलम्, सुजनोऽपि दुर्जनः सुतोऽपि वैरी, जायाऽपि [ माताऽपि ] भुजङ्गी ( व्यभिचारिणी), प्रकाशोऽपि अन्धकारम्, क्षान्तिरपि क्रोधः, मार्दवमपि मानः, आर्जवमपि माया, संतोषोऽपि लोभ:, सत्यमपि अलीकम्, प्रियमपि परुषम्, कलत्रमपि ( मित्रमपि ) वैरिकमिति । ततः किमनेनापि चिन्तितेन ।
मैं देती हूँ । चण्डरुद्र ने कहा-अपने जिला लिया । पानी दिया। दोनों ने नेत्रों को आज लिया । इसने कहासुन्दरी ! सार्थवाहपुत्र के रत्नपात्र को न लेने पर (तक) तुम्हें नहीं जाना चाहिए। इसने स्वीकार किया । रत्नपात्र को धरण के समीप छोड़ दिया। ये दोनों एक स्थान पर ठहर गये ( खड़े हो गये) ।
प्रातः काल हुआ । धरण उठा । सिपाहियों ने पकड़ लिया । रत्नपात्र को देखा, उसके पास में प्राप्त हुआ । तब मन्दिर से ले जाकर इसे बाँध दिया। उसने सोचा- हाय ! यह क्या है ! अथवा अन्य कुछ भी नहीं है, भाग्य की विपरीत परिणति है । भाग्य के विपरीत हो जाने पर अमृत भी विष हो जाता है, रस्सी भी काला साँपा हो जाती है, गोष्पद ( छोटा-सा गड्ढा ) भी सागर हो जाता है, अणु भी पर्वत हो जाता है, चूहे का बिल भी रसातल हो जाता है, अच्छा व्यक्ति भी बुरा हो जाता है, पुत्र भी वैरी हो जाता है, पत्नी भी व्यभिचारिणी हो जाती है, प्रकाश भी अन्धकार हो जाता है, क्षमा भी क्रोध हो जाता है, मृदुता भी मान हो जाती है, सरलता भी माया हो जाती है, संतोष भी लोभ हो सत्य भी झूठ हो जाता है । प्रिय भी कठोर हो जाता हैं । बन्धु बान्धव भी बैरी बन जाते हैं विचार से क्या लाभ? इसके वशवर्ती
।
१. दिन्नं से जयमं लच्छीएक । २. पि संजोइऊण गुणियक । ३. माया - खः ।
Jain Education International
जाता है, अतः इस
For Private & Personal Use Only
www.jainelibrary.org