Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 199
________________ ૧૭૪ સમક્ષસુક્ત ५५६. एयम्मि गुणट्ठाणे, विसरिससमयट्टिएहिं जीवेहिं । पुवमपत्ता जम्हा, होति अपुव्वा हु परिणामा ||११॥ एतस्मिन् गुणस्थाने, विसदृशसमयस्थितै वैः । पूर्वमप्राप्ता यस्मात् भवन्ति अपूर्वा हि परिणामाः ।।११।। तारिसपरिणामट्ठियजीवा, हु जिणेहिं गलियतिमिरेहिं । मोहस्सऽपुव्वकरणा, खवणुवसमणुज्जया भणिया ॥१२॥ तादृशपरिणामस्थितजीवाः, हि जिनैर्गलिततिमिरैः । मोहस्यापूर्वकरणाः, क्षपणोपशमनोद्यताः भणिताः ।।१२।। होति अणियट्टिणो ते, पडिसमयं जेसिमेक्कपरिणामा । विमलयरझाणहुयवह-सिहाहिं णिद्दड्ढकम्मवणा ॥१३॥ भवन्ति अनिवर्तिनस्ते, प्रतिसमयं येषामेकपरिणामाः। विमलतरध्यानहुतवह-शिखाभिर्निर्दग्धकर्मवनाः ।।१३।। कोसुंभो जिह राओ, अभंतरदो य सुहुमरत्तो य । एवं सुहुमसराओ, सुहुमकसाओ त्ति णायव्वो ॥१४॥ कौसुम्भः यथा रागः, अभ्यन्तरतः च सूक्ष्मरक्तः च । एवं सूक्ष्मसरागः, सूक्ष्मकषाय इति ज्ञातव्यः ।।१४।। सकदकफलजलं वा, सरए सरवाणियं व णिम्मलयं । सयलोवसंतमोहो, उवसंतकसायओ होदि ॥१५॥ कतकफलयुतजलं वा, शरदि सरःपानीयम् इव निर्मलकम् । सकलोपशान्तमोहः, उपशान्तकषायतो भवति ।।१५।। ५५९. ५६०. ५६१. णिस्सेसखीणमोहो, फलिहामलभायणुदय-समचित्तो । खीणकसाओ भण्णइ, णिग्गंथो वीयराएहिं ॥१६॥ निःशेषक्षीणमोहः, स्फटिकामल-भाजनोदक-समचित्तः । क्षीणकषायो भण्यते, निर्ग्रन्थो वीतरागैः ।।१६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281