Book Title: Saman suttam Jain Dharmasara
Author(s): Bhuvanchandra
Publisher: Jain Sahitya Academy

View full book text
Previous | Next

Page 213
________________ ૧૮૮ સમણસુત્ત ५९५. नो इन्दियग्गेज्झ अमुत्तभावा, अमुत्तभावा वि य होइ निच्चो । अज्झत्थहेउं निययऽस्स बन्धो, संसारहेडं च वयन्ति बन्धं ॥८॥ नो इन्द्रियग्राह्योऽमूर्तभावात्, अमूर्तभावादपि च भवति नित्यः । अध्यात्महेतुर्नियतः अस्य बन्धः, संसारहेतुं च वदन्ति वन्धम् ।।८।। ५९६. रत्तो बंधदि कम्मं, मुच्चदि कम्मेहिं रागरहिदप्पा । एसो बंधसमासो, जीवाणं जाण णिच्छयदो ॥९॥ रक्तो बध्नाति कर्म, मुच्यते कर्मभी रागरहितात्मा । एष वन्धसमासो, जीवानां जानीहि निश्चयतः ।।९।। तम्हा णिव्वुदिकामो, रागं सव्वत्थ कुणदि मा किंचि । सो तेण वीदरागो, भवियो भवसायरं तरदि ॥१०॥ तस्मात् निर्वृतिकामो, रागं सर्वत्र करोतु मा किंचित् । स तेन वीतरागो, भव्यो भवसागरं तरति ।।१०।। ५९७. ५९८. ५९९. कम्मं पुण्णं पावं, हेऊ तेसिं च होंति सच्छिदरा । मंदकसाया सच्छा, तिव्वकसाया असच्छा हु ॥११॥ कर्म पुण्यं पापं, हेतवः तेषां च भवन्ति स्वच्छेतराः । मन्दकपायाः स्वच्छाः, तीव्रकपायाः अस्वच्छाः खलु ।।११।। सव्वत्थ वि पियवयणं, दुव्वयणे दुज्जणे वि खमकरणं । सव्वेसिं गुणगहणं, मंदकसायाण दिटुंता ॥१२॥ सर्वत्र अपि प्रियवचनं, दुर्वचने दुर्जने अपि क्षमाकरणम् । सर्वेषां गुणग्रहणं, मन्दकषायाणां दृष्टान्ताः ।।१२।। अप्पपसंसण-करणं, पुज्जेसु वि दोसगहण-सीलत्तं । वेरधरणं च सुइरं, तिव्वकसायाण लिंगाणि ॥१३॥ आत्मप्रशंसनकरणं, पूज्येषु अपि दोषग्रहणशीलत्वम् । वेरधारणं च सुचिरं, तीव्रकषायाणां लिंगानि ।।१३।। रागद्दोसपमत्तो, इंदियवसओ करेइ कम्माइं । आसवदारेहिं अवि-गुहेहिं तिविहेण करणेणं ॥१४॥ रागद्वेषप्रमतः, इन्द्रियवशगः करोति कर्माणि । आस्रवद्वारैरविगूहितैस्त्रिविधेन करणेन।।१४।। ६००. ६०१. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281